________________
१७२
प्राचीनजैनलेखसंग्रहे
( ३०८ ) (1) ॥र्द० ॥ संवत् १६११ (१) वर्षे वैशाखशु(2) दि १३ दिने पातसाहि श्रीअकबरप(3) दत्तजगद्गुरुविरुदधा रक परमगु(4) रु तपागछा(च्छा)धिराज भट्टारकश्री६ ही(5) रविजयसूरीणामुपदेशेन श्रीराण(6) पुरनगरे चतुमु(मुखश्रीधरणविहार श्री(7) मदम्हदावादनगरनिकटवत्त्यु(यु)समा(8) पुरवास्तव्यप्राग्व(ग्वा) ट ज्ञातीय सा० रायम(9) लभार्या वरजू भार्या सुरुपदे तत्पुत्र [ सा० ] ( 10 ) खेता सा० नायकाभ्यां भावरधादि कुटुं( 11 ) वयुताभ्यां पूर्व दिगम(क्ष)तोल्या मेघनादालि(भि)(12) धो मंडप ( पः ) कारितः स्वश्रेयोर्थे ।। सूत्रधा( 13 ) र समलमंडपरिवनादविरचित ( तः) []
(३०९) (1) ॥ ० ॥ संवत १६४७ वर्षे श्रीफाल्गुनमासे शुक्लपक्षे ( 2 ) पंचम्यां तिथौ गुरुवासरे श्रीतपागच्छाधिराजपात(3) साह श्रीअकबरदत्तजगद्गुरुबिरुदधारक भट्टारि(र)क श्री( 4 ) श्रीश्री४ हीरविजयसूरीणामुपदेशेन । चतुर्मुखश्रीधरण(5) विहारे प्राग्वाटज्ञातीयसुश्रावक सा० खेता नायकेन (6) व पुत्र यशवंतादि कुटं(टुंबयुतेन अष्ट चत्वारिंशत्४८ प्र(7) माणानि सुवर्णनांणकानि मुक्तानि पूर्वदिक् सत्करतोली(8) निमित्तमिति श्रीअहिमदाबादपावें । उसमापुरतः ॥
श्रीरस्तु॥
२४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org