________________
लेखाङ्कः-३०७ (33) निर्मलशीलायद्भुतगुणमणिमयाभरणभासुरगात्रण श्रीमदह
म्मद(33) सुरत्राणदत्तफ़रमाणसाधुश्रीगुणराजसंधपतिसाहचर्य कृताश्च(34) येकारिदेवालयाडंवरपुरःसरश्रीराचुंजयादितीर्थयात्रेण। अजा(35) हरीपिंडरवाटकसालेरादिबहुस्थाननवीनजनविहारजीर्णोद्धार (36) पदस्थापनाविषमसमयसत्रागारनानाप्रकारपरोपकारीसंघस. (37) त्काराद्यगण्यपुण्यमहार्थक्रयाणकपूर्यमाणभवार्णवतारणक्षम(38) मनुष्यजन्मयानपात्रेण प्राग्वाटवंशावतंससं मांगणसुतसं०कुर.. (39) पाल भा० कामलदे पुत्र परमाहत सं० धरणाकेन ज्येष्ट
भ्रातृ सं० रत्ना भा० (10) रत्नादे पुत्र सं० लाषामजासानासालिग स्वभा० सं० धार
लदे पुत्रजाज्ञा (जा)(11) जावडादिप्रवर्द्धमानसंतानयुतेन राणपुरनगरे राणाश्रीकुंभ
कर्ण(42) नरेंद्रेण स्वनान्ना निवेशित(ते) तदीयसुप्रसादादेशतत्रैलोक्य
दीपका(43) भिधानः श्रीचतुर्मुखयुगादीश्वरविहारः कारित प्रतिष्ठितः (44) श्रीवृहत्तपागच्छे श्रीजगचन्द्रामारि श्रीदेवेंद्रसूरिसंतानेश्रीमत्] (45) [ श्रीदेवसुंदर सूरि पट्टप्रभाकर परमगुरु सुविहितपुरंद
[रगच्छाधि(46) राजश्रीसो[म) सुंदरसूरि [भिः ॥ ॥[ कृत ]मिदं च
सूत्रधारदेपाकस्य (17) अयं च श्री[चतुर्मुखप्रासाद आचंद्रार्क नंदाता]त्।। शुभं भवतु।।
२४3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org