________________
१७०
प्राचीन जैनलेखसंग्रहे
(१) २४ सामंतसिंह २५ कुमारसिंह २६ मथनसिंह २७ पद्मसिंह (10) २८ जैत्रसिंह २९ तेजस्विसिंह ३ समरसिंह ३१ चाहु ( 11 ) मान श्रीकीतूकनृप श्री अल्लादीन सुरत्राणजैत्रबप्प( 12 ) वंश्य श्रीभुवनसिंह ३२ सुतश्रीजयसिंह ३३ मालवेश(13) गोगादेवजैश्रीलक्ष्मीसिंह ३४ पुत्र श्रीअजयसिंह
1
( 14 ) ३५ भ्रातृ श्री अरिसिंह ३६ श्रीहम्मीर ३७ श्रीखेतसिंह ३८ (15) श्री लक्षाहय नरेंद्र ३९ नंदनसुवर्णतुलादिदानपुण्य(16) परोपकारादिसार गुणसुरद्रुमविश्रामनंदन श्री मोकल(( 17 ) महीपति ४० कुलकाननपंचाननस्य । विषमतमाभंगसारंग(18) पुर नागपुर गागरण नराणकाऽजयमेरु मंडोर मंडलकर वृंदि (19) खाटू चाट सूजानादि नानामहादुर्गलीलामात्रग्रहणप्रमाणि(20) तजितकाशित्वाभिमानस्य । निजभुजोर्जितसमुपार्जितानेकभ(21) द्रगजेंद्रस्य । म्लेच्छमहीपालव्यालचक्रवालविदलन विहंगमें( 22 ) द्रस्य । प्रचंडदोर्दड खंडिताभिनिवेशनानादेशन रेशभालमा( 23 ) लालालितपादारविंदस्य अस्खलितलालितलक्ष्मीविला( 24 ) सगोविंदस्य । कुनयगहनदह नदवानलायमानप्रतापव्या(25) पपलायमानस कलवलूलमतिकूलक्ष्मापश्वापदवृंदस्य । (26) बलपराक्रमाक्रांती मंडल गूर्जरत्रासुरत्राणदत्तातप(27) त्रप्रथित हिंदुसुरत्राणविरुदस्य सुवर्णसत्रागारस्य षड्दर्श(28) नधर्माधारस्य चतुरं गवाहिनीवाहिनीपारावारस्य कीर्तिधर्मप्र(29) जापालनसत्त्वादिगुणक्रियमाणश्रीरामयुधिष्ठिरादिनरेश्वरा -
नुका
(30) रस्य राणाश्री कुंभकर्णं सर्वोपति सार्वभौमस्य ४१ विजय( 31 ) मानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैर्योदार्यशुभकर्म
Jain Education International
૨૪૨
1
For Private & Personal Use Only
www.jainelibrary.org