________________
लेखाङ्कः-२८९-२९१ ।
( २८९ )
(1) संवत् १२०६ ज्येष्ठसुदि ९ मंगलदिने श्रे० सहजि - गमुतेन उद्धा परमश्रावकेण निजानुज भोदा भागिनेय ममा भगिनी लोली प्रभृति स्वकुटुंब -
( 2 ) समन्वितेन निजकलत्रसलक्षणश्रेयोनिमित्तं श्रीपा र्श्वजिनविवं कारापितं । प्रतिष्ठितं श्री अजितदेवसूरिशिष्यैः श्रीविजयसिंहसूरिभिः ।
( २९० )
संवत् १३३८ वर्षे ज्येष्टसुदि १४ शनौ श्रीनेमिनाथ चैत्ये वृहद्गच्छीय श्रीरत्नप्रभरि शिष्य श्रीहरिभद्रसूरिशिष्यैः श्रीपरमानंदसुरिभिः प्रतिष्ठितं प्राग्वाटज्ञातीय श्रे० शरणदेवभार्या सुहड. देवी तत्पुत्र श्रीवीरचंद्रभार्या सुषमिणी पुत्र पुना भार्या सोहग देवी [पुत्र] आंवडभार्या अभयसिरि पुत्र वीजा खेता रावण भार्या afa पुत्र बोडसिंह भार्या जयतलदेवी प्रभृतिस्वकुटुंब सहितैः रावणपुत्रैः स्वकीय सर्वजनानां श्रेयोऽर्थं श्रीवासुपूज्यदेवकुलिकासहितं कारितं प्रतिष्ठापितं च ।
( २९१ )
संवत् १३३५ वर्षे माघसुदि १३ चंद्रावत्यां जालणभार्या भार्या मोहिनी सुत सोहड भ्रातृ सांगाकेन
आत्मश्रेयोर्थं श्रीशांतिनाथबिंबं कारापितं प्रतिष्ठितं च श्रीवर्द्धमा
नसूरिभिः ।
..........
Jain Education International
१६५
૨૩૭
For Private & Personal Use Only
"
www.jainelibrary.org