________________
१६४
प्राचीनजैनलेखसंग्रहे (2) प्राग्वाटज्ञातीय श्रे० गोनासंताने श्रे० आमिगभारत
नी पुत्र तुलहारि आसदेव भ्रा० ५.पड तत्पुत्र सिरिपाल तथा आसदेव भार्या सहजू पुत्र तु० आसपालेन
भा० धराण ..............."सीत्त सिरिमति तथा ( 3 ) आसपालभार्या आसिणि पुत्र लिंबदेव हरिपाल तथा
धरणिग भार्या ..........................."ऊदा भार्या पाल्हणदेवि प्रभृति कुटुंब सहितेन श्रीमुनिसुव्रतस्वामिबिंब अश्वावबोधसमलिकाविहारतीर्थोद्धारसहितं कारितं ॥ मंगलमहाश्रीः॥
(२८५) सं० १३६६ फागुणशुदि १० गुरौ प्राग्वाटज्ञा[तीय].... "हदेव ...... [अष्टा]पद तीर्थ कारितं ।
(२८६) संवत् १२०४ फाल्गुणवदि ११ कुजे श्रीनेमिनाथचैत्यमुखमंडपखत्तके श्रीशांतिबिंब............
(२८७)
.
.
.
.
.
.
.
.
.
.
.
.
संवत् ११९१ वर्षे.............
(२८८ ) संवत् १२०८ फागुणसुदि १० रवौ....... आरासनाकरे श्रीनेमिनाथचैत्यमुखमंडपे श्रीनेमिनाथविवं कारितं
૨૩૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org