________________
लेखाङ्कः-२८२–२८४ ।
( 5 ) त्पुत्र श्रे० गांगदेवेन । वीस
।
( 6 ) लमीय द्रमाणां १२० श्रीनेमि( 7 ) नाथदेवस्य भांडागारे निक्षि
( 8 ) सं । वृद्धफलभोग [[य] मासं प्रतिद्र( 9 ) म ३ चटंति । पूजार्थ । आचंद्र
( 10 ) कालं यावत् । शुभं भवतु ॥ छ । श्री ॥ ( २८२ )
(1) संवत् १५२६ वर्षे आषाढवादि ९ सोमे श्री ( 2 ) पत्तनवास्तव्य गूजरज्ञातीय महं० पूजा ० ( 3 ) सुत सीधर नित्यं प्रणमति ॥
( २८३ )
कल्याणत्रये श्री नेमिनाथबिंबानि प्रतिष्ठितानि नवांगवृत्तिकार श्रीमदभयदेवसूरि संतानीय श्रीचंद्रसूरिभिः श्रे० सुमिग ० वीरदेव श्रेष्ठगुणदेवस्य भार्या जय श्री साहूपुत्र वइरा पुना णा विक्रम खेता हरपति कर्मट राणा कर्मटपुत्र खीमसिंह तथा वीरदेव सुत अरसिंह प्रभृतिकुटुंबस हितेन गांगदेवेन कारितानि .... ( २८४ )
१६३
(1) संवत् १३३८ वर्षे ज्येष्ठशुदि १४ शुक्रे श्रीनेमिनाथचैत्ये संविज्ञविहारि श्रीचक्रेश्वरसूरि संताने श्रीजयसिंहसूरिशिष्य श्रीसोमप्रभसूरिशिष्यैः
श्रीवर्द्धमानसूरिभिः
प्रतिष्ठितं । आरासणकर वास्तव्य -
Jain Education International
૨૩૫
For Private & Personal Use Only
www.jainelibrary.org