________________
१६२
प्राचीनजैनलेखसंग्रहे ( 16 ) गउरदेवि प्रभृति कुटुंबसमन्वितैः श्रीपरमा( 17 ) नंदसूरीणामुपदेशेन सं० १३३८ श्रीवासुपूज्य( 18 ) देवकुलिकां । सं० १३४५ श्रीसंमेतशिखर( 19 ) तीर्थ मुख्यप्रतिष्ठां महातीर्थयात्रां विधाप्या( 20 ) त्मजन्म एवं पुण्यपरंपरया सफलीकृतः॥ ( 21 ) तदद्यापि पोसीनाग्रामे श्रीसंघनपूज्यग्राम(मान ?)-- ( 22 ) मस्ति ॥ शुभमस्तु श्रीश्रमणसंघप्रसादतः ॥
(२८०) ( 1 ) ॥ ॥ संवत् १३१० वर्षे वैशाखवादि ५ गुरौ प्राग्वाटज्ञातीय श्रे० वील्हण मातृ
... (2) रूपिणि श्रेयोऽर्थ सुत आसपालेन सीधपाल-पद्मसीह सहितेन निज
__(3) विभवानुसारेण आरासणे नगरे श्रीअरिष्टनेमिमंडपे श्रीचंद्रगच्छी
(4) य श्रीपरमाणंदमूरि शिष्य श्रीरत्नप्रभसूरीणामुपदेदेशेन स्तंभः कारितः॥
(२८१) (1) ॥ ॥ संवत् १३४४ वर्षे आ(2) षाढ मुदि पूर्णिमायां । देवश्रीने-- (3) मिनाथ चैत्ये श्रीकल्याणत्र-- ( 4 ) यस्य पूजार्थ श्रे० सिरधर । त
२३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org