SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे ( २९२ ) संवत् १३३७ वर्षे ज्येष्ठसुदि १४ शुक्रे बृहद्गच्छीय श्रीचकेश्वरमूरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानसूरिभिः श्रीशांतिनाथबिंब प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्ठि गला भार्या शीलू तत्पुत्र मेहा तदनुजेन साहु खांखणेन निजकुटुंबश्रेयसे स्वकारितदेवकुलिकायां स्थापितं च । मंगलमहाश्रीः । भद्रमस्तु ॥ (२९३) (1) संवत् १६७५ वर्षे माघशुद्ध ४ शनौ श्रीउकेशवंशीय वृद्धशाखीय सा० अहिया भार्या तेजलदे सुत गावा भा० गोरदे ( 2 ) सुत सा० नानिआकेन भा० नामलदे सुत सोमजीयु तेन श्रीमहावीरविंबं कारितं प्रतिष्ठितं च श्रीतपागच्छे भ० श्रीहरिविजयसूरी( 3 ) श्वरपट्टप्रभाकर भ० श्रीविजयसेनसूरि पट्टालंकार भट्टारक श्रीविजयदेवसूरिभिः ॥ श्रीआरासणनगरे ।। बु० राजपालो दामेन । (२९४) द० ॥ संवत् १११८ फाल्गुन सुदि ९ सोमे ॥ आरासणा भिधाने स्थाने तीर्थाधिपस्य प्रतिमा कारिता........ ... -SPOR २३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy