________________
प्राचीनजैनलेखसंग्रहे
( २९२ ) संवत् १३३७ वर्षे ज्येष्ठसुदि १४ शुक्रे बृहद्गच्छीय श्रीचकेश्वरमूरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानसूरिभिः श्रीशांतिनाथबिंब प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्ठि गला भार्या शीलू तत्पुत्र मेहा तदनुजेन साहु खांखणेन निजकुटुंबश्रेयसे स्वकारितदेवकुलिकायां स्थापितं च । मंगलमहाश्रीः । भद्रमस्तु ॥
(२९३) (1) संवत् १६७५ वर्षे माघशुद्ध ४ शनौ श्रीउकेशवंशीय
वृद्धशाखीय सा० अहिया भार्या तेजलदे सुत गावा
भा० गोरदे ( 2 ) सुत सा० नानिआकेन भा० नामलदे सुत सोमजीयु
तेन श्रीमहावीरविंबं कारितं प्रतिष्ठितं च श्रीतपागच्छे
भ० श्रीहरिविजयसूरी( 3 ) श्वरपट्टप्रभाकर भ० श्रीविजयसेनसूरि पट्टालंकार
भट्टारक श्रीविजयदेवसूरिभिः ॥ श्रीआरासणनगरे ।। बु० राजपालो दामेन ।
(२९४) द० ॥ संवत् १११८ फाल्गुन सुदि ९ सोमे ॥ आरासणा भिधाने स्थाने तीर्थाधिपस्य प्रतिमा कारिता........ ...
-SPOR
२३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org