________________
लेखाङ्कः-२१४-२१५ ।।
१३९
वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः ___ कृतोरुगुरुरैवतामुखतीर्थयात्रोत्सवः । दक्षितिभृतां मुदे विशदधीः स दुःसाधता___ मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कींद्रवंधुभंत्री यशवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधात्यर्थमिवाश्रितोयः ।।३।। तेन सुमतिना जिनमत नैपुण्यात् कारिता पुण्याय । श्रीनेमिविवाधिष्ठितमध्या सदेवकुलिकेयं ।। ४ ॥
॥ शुभं भवतु ॥ सा० लाखुपुत्र तिहुणसिंह श्रीशांतिनाथं कारितं प्रतिष्ठितं श्रीककसूरिभिः ।।
(२१४) संवत् १२३५ वर्षे वैशाख बदि ५ गुरौ श्रीयशोदेवमूरिशिष्यैः श्रीनेमिनाथप्रतिमा श्रीदेवचंद्रभूरिभिः प्रतिष्ठिता । श्रीपंडेरकगच्छे दुसा. श्रीउदयसिंह पुत्रेण मंत्री यशवीरेण मातृ श्रीउदय श्रेयोऽर्थ प्रतिमा सतोरणा सदेवकुलिका कारिता सह कुटुंबेन...........
( २१५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाटवंशकुलतिलक महामात्य श्रीमदानंद सुत ठ० श्रीनाना सुत ठ० श्रीनागपालेन मातृ त्रिभुवनदेव्याः श्रेयोथै श्रीमहावीरविंवं कारितं पतिष्ठितं श्रीरत्नसिंहमूरिभिः ।
૨૧ ૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org