SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२१४-२१५ ।। १३९ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः ___ कृतोरुगुरुरैवतामुखतीर्थयात्रोत्सवः । दक्षितिभृतां मुदे विशदधीः स दुःसाधता___ मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कींद्रवंधुभंत्री यशवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधात्यर्थमिवाश्रितोयः ।।३।। तेन सुमतिना जिनमत नैपुण्यात् कारिता पुण्याय । श्रीनेमिविवाधिष्ठितमध्या सदेवकुलिकेयं ।। ४ ॥ ॥ शुभं भवतु ॥ सा० लाखुपुत्र तिहुणसिंह श्रीशांतिनाथं कारितं प्रतिष्ठितं श्रीककसूरिभिः ।। (२१४) संवत् १२३५ वर्षे वैशाख बदि ५ गुरौ श्रीयशोदेवमूरिशिष्यैः श्रीनेमिनाथप्रतिमा श्रीदेवचंद्रभूरिभिः प्रतिष्ठिता । श्रीपंडेरकगच्छे दुसा. श्रीउदयसिंह पुत्रेण मंत्री यशवीरेण मातृ श्रीउदय श्रेयोऽर्थ प्रतिमा सतोरणा सदेवकुलिका कारिता सह कुटुंबेन........... ( २१५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाटवंशकुलतिलक महामात्य श्रीमदानंद सुत ठ० श्रीनाना सुत ठ० श्रीनागपालेन मातृ त्रिभुवनदेव्याः श्रेयोथै श्रीमहावीरविंवं कारितं पतिष्ठितं श्रीरत्नसिंहमूरिभिः । ૨૧ ૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy