________________
१४०
प्राचीनजैनलेखसंग्रहे
(२१६ ) सं० १३७८ वर्षे वैशाख सुदि ९ श्रीसंतिनाथ देहरी श्रे० आमकुवर सुत वसा० जगपाल भार्ग जासलदेवी वसा० भीमपाल जगसिंह......श्रेयोऽर्थे जीर्णोद्धारे.... कारापितं ॥
(२१७) संवत् १२१२ ज्येष्ठ सुदि. शुक्र श्रीपंडरेकगच्छे श्रीशालिभद्राचार्यसंताने........ तदभार्या सहजि पुत्र पासल तद्भार्या .........."विणि तत्पुत्र पासल""चांद्राहड़ा भार्या लहुदेवी पुत्र आसल सेलादि कुटुंब सहितेन श्रीमहावा रविवं कारापितमिति ॥
(२१८) संवत् १२१२ माघ सुदि बुधे दशम्यां महं० ललितांग महं० शीतयोः पुत्रेण ठ० पद्मसिंहेन आत्मीय ज्येष्ठ भ्रातृ ठ० नरवाहण श्रेयोर्थ श्रीमदजितनाथविमर्बुदे कारितं प्रतिष्ठितं शीलभद्रसूरिशिष्य श्रीभरतेश्वराचायः श्रीवैरस्वामिसूरिभिरिति । मंगलं महाश्रीः॥
(२१९) सं. १३७८ नाहरगोत्रे सा० उदयसिंह सुत जगपाल भार्या जयतलदेवी पुत्र जयताकेन मातृपितृश्रेयसे का० प्र० श्रीधर्मसुरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥
( २२०) संवत् १२१२ माघ सुदि बुधे १० ठ० धरमेण ठ० वीज
૨ ૧ ૨.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org