________________
लेखाडु: - २०६ - २१० ।
( २०६ )
सं० १३७८ वर्षे ज्येष्ठ वदि ९ सोमे श्रीउपकेशिगच्छे श्रीककुदाचार्य संताने मेहडाज्ञाती[य] सा० लाहडान्वये सा० धांघल पुत्र सा० छाजू भोपति भोजा भरह प्रभृति श्रीआदिनाथः कारितः प्रतिष्ठितः श्रीकक्कसूरिभिः ।
( २०७ )
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेव चंद्रसूरिभिः श्री अजितनाथप्रतिमा प्रतिष्ठिता ।
( २०८ )
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद्गच्छे श्रीमदारासन सत्क श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्री नेमिनाथप्रतिमा प्रतिष्ठिता कारिता च पुत्र महं० आमवीर श्रेयोर्थ ४० श्रीनागपालेन ।
( २०९ )
संवत् १३०२ श्रीमदर्बुदमहातीर्थे देवश्री आदिनाथचैत्ये कांतालज्ञातीय ठ० उदयपाल पुत्र ठ० श्रीधर प्रणयिन्या ठ० नाग पुत्र्या ठ० आंव देवसिंह जनन्या वीरिकया खत्तकसमेतं श्री नेमिनाथविंवं आत्मश्रेयोऽर्थं कारितं प्रतिष्ठितं रुद्रपल्लीय श्रीदेवभद्रसूरिभिरेव ||
( २१० )
संवत् १३०२ [वर्षे] मार्ग वदि ९ शनौ..
18
Jain Education International
२०५
१३७
For Private & Personal Use Only
....
"संतानीय
www.jainelibrary.org