SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १२६ प्राचीनजैनलेखसंग्रहे (२००) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यः श्रीदेवचंद्रसूरिभिः श्रीकुंथुनाथ प्रतिमा प्रतिष्ठिता। ( २०१) संवत् १२९९ वर्षे महा सुदि १२ शुक्रे ........ (२०२) सं) १३७८ ज्यष्ठ वदि ९ सोमे श्री चैत्रगच्छे अकेशस्थानीय सं० पद्मदेव सं० गुणधर सो० महणसि सो० लुणा भार्या लुणादे पु० सो० माला धरणिग खाणा....."पित्रोः श्रेयसे श्रीसुमतिनाथवि कारितं । प्रतिष्ठितं श्रीहेमप्रभसूरिशिष्यैः श्रीरामचंद्रसूरिभिः ॥ (२०३) __ सं० १३९४ वर्षे सो० खोखा भार्या लखमादेवी पुत्र लूंढाकेन पित्रोः श्रेयसे भ्रातृ ४ सहितेन पुनर्विवं कारितं ।। (२०४) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीमल्लिनाथप्रतिमा प्रतिष्ठिता । (२०५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद्गच्छे श्रीमदारासन सत्क श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिर्वासुपूज्यप्रतिमा प्रतिष्ठिता। २०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy