________________
१२६
प्राचीनजैनलेखसंग्रहे
(२००) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यः श्रीदेवचंद्रसूरिभिः श्रीकुंथुनाथ प्रतिमा प्रतिष्ठिता।
( २०१) संवत् १२९९ वर्षे महा सुदि १२ शुक्रे ........
(२०२) सं) १३७८ ज्यष्ठ वदि ९ सोमे श्री चैत्रगच्छे अकेशस्थानीय सं० पद्मदेव सं० गुणधर सो० महणसि सो० लुणा भार्या लुणादे पु० सो० माला धरणिग खाणा....."पित्रोः श्रेयसे श्रीसुमतिनाथवि कारितं । प्रतिष्ठितं श्रीहेमप्रभसूरिशिष्यैः श्रीरामचंद्रसूरिभिः ॥
(२०३) __ सं० १३९४ वर्षे सो० खोखा भार्या लखमादेवी पुत्र लूंढाकेन पित्रोः श्रेयसे भ्रातृ ४ सहितेन पुनर्विवं कारितं ।।
(२०४) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीमल्लिनाथप्रतिमा प्रतिष्ठिता ।
(२०५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद्गच्छे श्रीमदारासन सत्क श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिर्वासुपूज्यप्रतिमा प्रतिष्ठिता।
२०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org