SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१९५-१९९ ॥ १३५ (१९५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद् गच्छे श्रीमदारासनसत्क श्रीयशोदेवसूरिशिष्य श्रीदेवचंद्रसूरिभिः श्रीधर्मनाथप्रतिमा प्रतिष्ठिता। (१९६) सं० १३७८ सा० सापड सुत नरदा मदन पून पदम सलखाकैः पुत्री नाउ श्रेयसे कारितं । (१९७) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीशीतलनाथ प्रतिमा प्रतिष्ठिता । (१९८) सं० १३७८ वैशाख वदि ९ नाहरगोत्रे भां० जगपालपुत्र वीक्रम भार्या विजयदेवी पुत्र हीरा सुहडा सांगण लापाकैः भ्रातृ हरपाल श्रेयसे श्रीशांतिनाथ का० प्र० श्रीधर्मघोपमूरिपट्टे श्रीज्ञानचंद्रमूरिभिः ॥ (१९९) संवत् १२४५ वर्षे वैशाख वदि] ५ गुरौ प्राग्वाटकुलोद्भव ठ० देसल लघु भ्रातृ ट० लाखणाभ्यां पिता....... आसिणि श्रेयोर्थ श्रीसुविधिनाथविध कारितं प्रतिष्ठितं श्रीदेवचंद्रसूरिभिः । २०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy