________________
लेखाङ्कः-१९५-१९९ ॥
१३५
(१९५) संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीबृहद् गच्छे श्रीमदारासनसत्क श्रीयशोदेवसूरिशिष्य श्रीदेवचंद्रसूरिभिः श्रीधर्मनाथप्रतिमा प्रतिष्ठिता।
(१९६)
सं० १३७८ सा० सापड सुत नरदा मदन पून पदम सलखाकैः पुत्री नाउ श्रेयसे कारितं ।
(१९७)
संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवसूरिशिष्यैः श्रीदेवचंद्रसूरिभिः श्रीशीतलनाथ प्रतिमा प्रतिष्ठिता ।
(१९८) सं० १३७८ वैशाख वदि ९ नाहरगोत्रे भां० जगपालपुत्र वीक्रम भार्या विजयदेवी पुत्र हीरा सुहडा सांगण लापाकैः भ्रातृ हरपाल श्रेयसे श्रीशांतिनाथ का० प्र० श्रीधर्मघोपमूरिपट्टे श्रीज्ञानचंद्रमूरिभिः ॥
(१९९)
संवत् १२४५ वर्षे वैशाख वदि] ५ गुरौ प्राग्वाटकुलोद्भव ठ० देसल लघु भ्रातृ ट० लाखणाभ्यां पिता....... आसिणि श्रेयोर्थ श्रीसुविधिनाथविध कारितं प्रतिष्ठितं श्रीदेवचंद्रसूरिभिः ।
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org