________________
१३२
प्राचीनजैनलेखसंग्रह रावण व्य० जसधवल भार्या विजेमति सुत व्य० गांगणेन भ्रातृ पुना पाहड चाहड व्य० गुणसिरि पुणिग कडया सेजामीत नवल वधू धनसिरि.... "कुटुंबेन श्रीरिखभदेव प्रतिमा कारिता । प्रतिष्ठिता चंद्रगच्छीय श्रीमल यचंद्रसूरिशिष्य संमतचंद्र सूरिभिः । शुभं भवतु ॥
(१८३ ) __ सं० १२४५ वैशाख वदि ५ गुरौ प्राग्वाटज्ञातीय भां० शिवदेव भां० जसधवल ।
सं० १३७८ शरनीवाल पेथा भार्या पाल्हणदेवि पुत्र लुणा तथा पुत्री नीविणि श्राविकया संघ० साढल पुपागणभार्यया स्वश्रे० महावीरः कारितः । प्र० श्रीधर्मघोषसरिपट्टे श्रीज्ञानचंद्रमूरिभिः।
(१८४) सं० ११८७ फागुण वदि ४ सोमे भद्रसिणकद्रा स्थानीय प्राग्वाटवंशान्वय श्रे० वाहिल संताने ...... संतणागदेव देवचंद्र आसधर आंबा अंवकुमार श्रीकुमार लावण... ... ... श्रावक श्राविकासमुदायेन अर्बुदचैत्यतीर्थे रिख भदेवविवं निःश्रेयसे कारितं । वृहद्गच्छीय श्रीसंविज्ञविहारि श्रीवर्द्धमानमूरिपट्टे पद्मसूरि श्रीभद्रेश्वरसूरिभिः प्रतिष्ठितं ।।
(१८५) सं० १२४५ वैशाख वदि ५ गुरौ श्रीअनंतनाथ । प्राग्वाटज्ञातीय भां० जसधवल भार्यालक्ष्मी ।
૨૦૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org