________________
लेखाङ्कः- १८६-१९० । १३३ सं० १३७८ वर्षे उत्सत्रवाल(?) सामंत पुत्र लाहड भार्या लखमी पु० पुण्या कुसलीया लाखण झांझण हरदेव नेजाकैः पितृमातृश्रे० कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः । सा० धनसिंह भार्या धांधलदेवी पुत्र श्रे० सा. विजडेन कारितं ॥
(१८६) सं० १२४५ वर्षे वैशाख बदि ५ गुरौ......श्रे० श्रीदेवचंद्रसूरिभिः श्रीअनंतनाथप्रतिमा प्रतिष्ठिता ॥
(१८७) संवत् १३९४ सा० कर" "सि पुत्र कुलचंद्र.......... श्री कुंथुनाथ का० प्र० श्रीजिनचंद्रमूरिभिः ।।।
( १८८) संवत् १२४५ वैशाख वदि ५ गुरौ श्रीप्राग्वाटवंशीय यशोधवलसुत भा० शालिगेन देवश्रीअरनाथविवस्य श्रेयसे प्रतिष्ठा कारिता । श्रीअर्बुदतीर्थे सकलाभ्युदयकारी भवतु अरनाथः ॥
(१८९) सं० १३७८ वर्षे सा० वीकसुत लखमभार्या बकाई श्राविकया आत्मशेयसे श्रीमल्लिनाथः का।
(१९०) सं० १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवमूरिशिज्यश्रीदेवचंद्रसूरिभिः श्रीअरनाथप्रतिमा प्रतिष्ठिता । माग्वाटज्ञातीय
૨૦૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org