SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः- १८६-१९० । १३३ सं० १३७८ वर्षे उत्सत्रवाल(?) सामंत पुत्र लाहड भार्या लखमी पु० पुण्या कुसलीया लाखण झांझण हरदेव नेजाकैः पितृमातृश्रे० कारितं प्रतिष्ठितं श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः । सा० धनसिंह भार्या धांधलदेवी पुत्र श्रे० सा. विजडेन कारितं ॥ (१८६) सं० १२४५ वर्षे वैशाख बदि ५ गुरौ......श्रे० श्रीदेवचंद्रसूरिभिः श्रीअनंतनाथप्रतिमा प्रतिष्ठिता ॥ (१८७) संवत् १३९४ सा० कर" "सि पुत्र कुलचंद्र.......... श्री कुंथुनाथ का० प्र० श्रीजिनचंद्रमूरिभिः ।।। ( १८८) संवत् १२४५ वैशाख वदि ५ गुरौ श्रीप्राग्वाटवंशीय यशोधवलसुत भा० शालिगेन देवश्रीअरनाथविवस्य श्रेयसे प्रतिष्ठा कारिता । श्रीअर्बुदतीर्थे सकलाभ्युदयकारी भवतु अरनाथः ॥ (१८९) सं० १३७८ वर्षे सा० वीकसुत लखमभार्या बकाई श्राविकया आत्मशेयसे श्रीमल्लिनाथः का। (१९०) सं० १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवमूरिशिज्यश्रीदेवचंद्रसूरिभिः श्रीअरनाथप्रतिमा प्रतिष्ठिता । माग्वाटज्ञातीय ૨૦૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy