________________
लेखाङ्क: - १७७ - १८२ ।
( १७७ )
संवत् १२४५ वै० वदि ५ भृगौ प्राग्वाट पृथ्वीपालात्मज ठ० जगदेव पत्नि उ० श्रीमादलदे आत्मश्रेयोर्थ श्रीसुपार्श्वनाथ प्रतिमा का श्रीसिंह [ सूरिभिः प्रतिष्ठिता । ]
0
( १७८ )
सं० १३९४ धनपाल पुत्रि वो० नाम आत्म श्रेयसे आदिनाथविं का० प्र० श्रीज्ञानचंद्रसूरिभिः || ( १७९ )
सं० १३७८ वैशाख व० ९ दो० महणसुत सोहड भार्या सुहदेवी पुत्र महिंदेन पितृमातृश्रेयसे महावीरः कारितः । सा महिंद भार्या रांभि श्रेयसे शांतिनाथः । सा० महिंद भार्या खीमणि श्रेयसे पार्श्वनाथजीर्णोद्धारः ।
१३१
( १८० )
सं० १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाट स्तव्य अमात्य धनपाल भार्या महं० श्रीपिणश्री चंद्रप्रभप्रतिमा कारिता प्रतिष्ठिता श्री सिंहसूरिभिः ॥
( १८१ )
श्री मुनिसुव्रतजिनः । खरतर जाल्हणपुत्र तेजाकेन श्रीपुत्री वीरी श्रे० कारितं ॥
Jain Education International
*********
२०३
( १८२ )
सं० १२८६ वर्षे फागुण सुदि २ रवी श्रे० आल्हण सा०
For Private & Personal Use Only
'वा
" श्रेयोऽर्थ
www.jainelibrary.org