________________
प्राचीन जैन लेख संग्रहे
( १७२ )
श्रीसंभवनाथस्य । सं० १२४५ वर्षे वैशाख वदि ५ गुरौ महामात्य श्रीधनपालेन श्रेयोऽर्थं श्रीसंभवनाथ प्रतिमा का रिता । कोसद ( कासहृद ) गच्छे श्रीसिंह सूरिभिः प्रतिष्ठिता । ( १७३ )
१३०
सं ० १३९५ सा० धनसिंह पु० सा० विजडसमर सिंहस्य भ्रातृ जिनपाल श्रेयोर्थं ॥
( १७४ )
|| श्री अभिनंदनस्य || [सं० १२४५ वर्षे ] वैशाख वदि ५ गुरौ पृथ्वीपालात्मज महामात्य श्रीधनपालेन मातृ श्रीपद्मावती'श्रेयोऽर्थकारिता [प्र० ] श्रीको सहुद ( कासहूद ) गच्छे श्रीसिंहसूरिभिः ॥
( १७५)
|| सुमतिनाथस्य || संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाट्..............पृथ्वीपाल आत्मश्रेयसे प्रतिमा करिता कोसद (कासहद) गच्छे श्रीसिंहमूरिभिः प्रतिष्ठिता ॥
( १७६ )
संवत् १२४५ वैशाख वदि ५ गुरौ
श्रीपद्म
आत्मश्रेयसे " प्रतिष्ठिता ||
Jain Education International
૨૦૨
For Private & Personal Use Only
सिंहसूरिभिः
www.jainelibrary.org