SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेख संग्रहे ( १७२ ) श्रीसंभवनाथस्य । सं० १२४५ वर्षे वैशाख वदि ५ गुरौ महामात्य श्रीधनपालेन श्रेयोऽर्थं श्रीसंभवनाथ प्रतिमा का रिता । कोसद ( कासहृद ) गच्छे श्रीसिंह सूरिभिः प्रतिष्ठिता । ( १७३ ) १३० सं ० १३९५ सा० धनसिंह पु० सा० विजडसमर सिंहस्य भ्रातृ जिनपाल श्रेयोर्थं ॥ ( १७४ ) || श्री अभिनंदनस्य || [सं० १२४५ वर्षे ] वैशाख वदि ५ गुरौ पृथ्वीपालात्मज महामात्य श्रीधनपालेन मातृ श्रीपद्मावती'श्रेयोऽर्थकारिता [प्र० ] श्रीको सहुद ( कासहूद ) गच्छे श्रीसिंहसूरिभिः ॥ ( १७५) || सुमतिनाथस्य || संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाट्..............पृथ्वीपाल आत्मश्रेयसे प्रतिमा करिता कोसद (कासहद) गच्छे श्रीसिंहमूरिभिः प्रतिष्ठिता ॥ ( १७६ ) संवत् १२४५ वैशाख वदि ५ गुरौ श्रीपद्म आत्मश्रेयसे " प्रतिष्ठिता || Jain Education International ૨૦૨ For Private & Personal Use Only सिंहसूरिभिः www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy