________________
लेखाङ्क: - १६७ - १७१ ।
१२९
श्रीज्ञानचंद्रसूरिशिष्य श्रीमुनिशेखरसूरीणां मूर्तिः श्रे० छाहडभार्या बल्हणदेवी पुत्र भ्रातृ सूरा वालाभ्यां कारिता । शुभं भवतु | संवत् १३९६ वै सु
( १६७ )
'वीजभार्या बील्हणदेव्य[[] धांधलदेव्य [[च] समवसरण का प्रतिष्ठितं श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥
(१६८ )
संवत् १३७८ वै० व ९ रिणस्तंभपुरवास्तव्य जांबडगोत्रे सा० हरिचंद्रपुत्र संघपति रतनश्रेयोऽर्थं पुत्र पुना हेमा गाजणैः पद्मप्रभ [ प्रतिमा] कारिता श्री सोमप्रभसूरि उपदेशेन ॥
( १६९ )
2004 1901
श्रीऋषभनाथस्य । संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ प्राग्वाट कुल...... ... श्रेयोर्थं धनपालेन श्री ऋषभनाथविंवं कारितं कोसहृद (कासहूद) गच्छे श्री सिंहसूरिभिः प्रतिष्ठितं ।
( १७० )
श्री शांतिनाथस्य । संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ दिने प्रावाद महामात्येन श्रीधनपालेन ..... rise कोसद (कासहूद) गच्छे श्रीसिंहसूरिभिः प्रतिष्ठितः । ( १७१ )
सा० गोसल पुत्र रुदुपाल श्रेयसे संघपति महणसीह पुत्र सा० लाला संघपति धनसिंह पुत्र सा० विजड पुत्र
17
Jain Education International
૨૦૧
For Private & Personal Use Only
............
www.jainelibrary.org