________________
१२८
प्राचीनजैनलेखसंग्रहे भडसीहैः पितृ श्रेयसे का० श्रीधर्मघोषसूरिपदे प्रतिष्ठितं श्रीज्ञानचंद्रसूरिभिः ॥
(१६२) __सं० १३९४ सा० विजपाल पुत्री राणीनी आत्म श्रे० श्री........ ... नाथबिंब [ का० प्र० ] श्रीज्ञानचंद्रसूरिभिः ।।
(१६३) संवत् १६९४ वर्षे महोपाध्याय श्री५ श्री......."गणि तत् शिष्य पंडित श्रीहीरचंद्रगणिभिः पंडित श्रीकुशलभद्रग० गणि श्रीअमरचंद्र निज भ्रातृवयं संयुक्तः । मुनि..."चंद्रे......रामचंद्रमुनींद्रेद्रचंद्र प्रमुखदश परिवारैः यात्रा निर्म.........
(१६४) सं० १३७८ वर्षे वैशाख वदि ९ श्रीमांडव्यपुरीय आमूपुत्र मोषदेवेन समवसरणे विवानि कारितानि श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रमूरिभिः प्रतिष्ठितानि || उपदेशेन ॥
(१६५) ___ संवत् १२२६ वर्षे वैशाख सुदि ३ सोमे श्रीमदर्बुदमहातीर्थे महामात्य श्रीकवडिना स्वकीय पितृ ठ० श्रीआमपसा तथा स्वकीय मातृ ठ० सीतादेव्योः मूर्तिद्वयी देवश्री ऋषभनाथाग्रे कृता अक्षयतृतीया दिने आचार्य श्रीधर्मघोषसूरिभिः प्रतिष्ठिता ॥
(१६६) श्रीमद्धर्मघोषसूरिपट्टे श्रीआणंदसूरि श्रीअमरप्रभसूरिपट्टे
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org