________________
लेखाङ्कः-१३९--१४३ ।
१२३
(१३९) सं० १२०२ आषाढ सुदि ६ सोमे श्रीप्राग्वाटवंशे आसदेवसुतस्य धनदेवस्य पत्न्याः श्रे० वोल्हा शीलाई सुता शांतिमत्याः श्रेयोऽर्थ तत्सुत महं० वालणधवलाभ्यां श्रीशांतिनाथप्रतिमा कारिता श्रीककुदाचायः प्रतिष्ठितेति ॥
(१४० )
संवत् १३७८ वर्षे ज्येष्ठ वदि ९ सोम दिने श्रीयुगादि [जिनचैत्य जीर्णोद्धारे अस्मिन् देहरिकायां श्रीवर्धमानप्रभृति बिंबानि..........'कुमल सुत महं० पुनसीहेन कारापितानि पुत्र रिहा धांधल मूलू गेहा सदा सहितेन महं० भ्रातृ पेथड पुत्र षा(बा?) हड सहितेन.........
(१४१) सं० १३७८ वर्षे सुराणा गोत्रे नाला पुत्र चेना भार्या देवश्री पुत्र पेथा पुना हाला लोलाकेन मातृपितृश्रेयसे का० श्रीधर्मसूरिपट्टे श्रीज्ञानचंद्रसूरीणां उपदेशेन ॥
(१४२) सं० १३७८ वर्षे सूराणागोत्रे कुलधर पुत्र सा० थिरदेव भार्या थेही पुत्र देपाल वधा हरिचंद्र पदा कर्मसीह प्रभृति समुदायेन थिरदेवश्रेयसे जीर्णोद्धारः कारितः । श्रीज्ञानचंद्रसूरि प्र० ।
(१४३) सं० १२०२ वर्षे आषाढ सुदि ६ सोमे सूत्र सोढा साई
૧૯૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org