________________
१२२
प्राचीनजैनलेखसंग्रहे रुला मेघा भार्या रिहमासरी पु० धीरपालहीराभ्यां पितृमातश्रेयोऽर्थ कारितं प्र० श्रीधर्मघोषमूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ।।
(१३५) सं. १२०२ आषाढ सुदि ६ सोमे श्रीप्राग्वाटवंशे आसदेवदेवकीसुताः महं० बहुदेव धनदेव सूमदेव जसबु रामणाख्याः [बन्धः] वः । महं० धनदेवश्रेयोऽर्थ तत्सुतवालणधवलाभ्यां ध. मनाथप्रतिमा कारिता श्रीककुदाचार्यैः प्रतिष्ठिता ॥
(१३६ ) राणानंदि पुत्र श्रे० ठाकुर भार्या हासु शे० पु० भीमदेव भावदेवाभ्यां पितृश्रेयसे पार्श्वनाथः का० प्र० श्रीधर्मघोषसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः ॥
(१३७ ) सं० १३०८ वर्षे माघ सुदि ६ गुरौ धर्कटवंशीय श्रेष्टि... पुत्र श्रीवच्छ भायों धनसिरि पुत्र आमवीर भायों पुत्र अ. हैवं(?) श्रे० आमसीहेन आत्ममातापिताश्रेयोर्थ श्रीआदिनाथविवं कारितं प्रतिष्ठितं श्री"..... शिष्यैः श्रीअमरचंद्रमूरिभिः ।
(१३८ ) सं० १३७८ सुराणा[गोत्रे सा० गुणधर पुत्र सा० राहूणपुत्र सा० जिणदेव हेमा जसदेव रामणैः मात पितृश्रेयसे श्रीशांतिनाथवि का० प्र० धर्मघोषमूरिपट्टे श्रीज्ञानचंद्रमुरिभिः ।।
૧૯૪
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org