________________
लेखाङ्कः - १३३-१३४ ।
१२१
प्रभृतिभि गृह्यमानैः कल्याणकप्रभृति महोत्सवेषु समाया (*)त समस्तसंघस्य महरक- तारकप्रभृतिकं रूढ्य सर्व करणीयं कारापपनीयं च ॥ ऊपरिचटितउत्तीर्यमान समस्तसंघमध्यात् यस्य कस्यापि किं (*) चित् गच्छति तत्सर्वं श्री अर्बुदेत्यठकुरेण लोहमयं रूढ्या समर्पनीयं अस्मत्वंशजैरपि अन्यैश्व भाविभोक्तृभि राजभिः वसहिकाद्वये (कृतकरो आचद्रार्के यावत् अयतव्य पालनीयश्च । उक्तं च । भगवता व्यासेन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा(*) भूमिस्तस्य तस्य तदा फलं । वंध्यावीष्णतोयापु शुष्ककाटेरवा - शिनः कृष्णसर्पा प्रजायंते देवदायोपहारिणः । न विपं विषमि - त्याह (*) देवस्वविषमुच्यते विषमेकाकिनं हंति देवस्वं पुत्रपौत्रकं एतानि स्मृतिवाक्यानि अवलोक्य अस्मुतवंशैः अन्यवंशैरपि भा - विभो(*)क्तृभिः अस्मत्कृत उद्य ( ( ) करस्यास्य प्रतिबंधः कदापि न करणीय | न कारापनीयश्व । यथा दत्वा च इदमुक्तवान् मन्यं स्या अन्यवंश्या वा ये भ( * )विश्यंति पार्थिवा तेषामहं कर लग्नोमि ममदत्तं न लुप्यता | ट० जयतासह सुत० पारि० पेथाकेन लिखित ॥ हीनाक्षरं प्रमाणमिति । (*) महाराजकुल श्रीवीसलदेव डू० महं सागण || अत्र साक्षिणः श्रीअचलेश्वरदेवीयराज ० नंदि श्रीवसिष्टदेवीय तपोधनअंबादेव्यासक्तं अवो ० नीलकंठः । प्रमाणाग्रामीयपढ्या राजाप्रभृति समस्तपट्यार || सूत्र नर
•
( १३४ )
सं. १३७८ श्रीमांडव्यपुर वास्तव्य सा० महिधर पुत्र
16
Jain Education International
૧૯૩
For Private & Personal Use Only
www.jainelibrary.org