________________
१२०
प्राचीनजैनलेखसंग्रहे संवत् १३५० वर्षे म(मा)घ सुदि १ भौमे ऽयेह श्रीचंद्रावत्यां ओसवाल ज्ञातीय सा(*)धु श्रीवरदेवसुत साधु श्रीहेमचंद्रेण तथा महा० भीमा महा० सिरधर श्रे० जगसीह श्रे० सिरपाल श्रे० गोहन श्रे• वस्ता महं० विरपाल प्रभृति स(*)मस्तमहाजनेन भतयाराध्यविज्ञप्तेन श्रीअर्बुदस्योपरिसंतिष्ट(ष्ठ)मानवसहिकाद्वये निश्रयमाणघनतरकर मुक्त्वा उद्या कृतकरस्थ शासनपत्रं(* प्रयच्छति यथा ।। यत् श्रीविमलवसहिकायां श्रीआदिनाथदेवेन श्रीमातादेव्या सत्क तलहडाप्रत्ययं उद्य देय द्र २८ अष्टविंशति द्रम्माः तथा श्रीअर्बुदे(*)त्यठकुरसे हलथतलारप्रभृतीनां कापडां प्रत्ययं उद्य देय द्र १६ पोडश द्रम्माः तथा कल्याणके अमीषां दिन द्वये दिनं प्रति देय कणहाँ हतां १० दश दा(*)तव्यानि । तथा महं० श्रीतेजपालवसहिकायां श्रीनेमिनाथदेवेन श्रीमातादेव्या सक्त वर्ष प्रतिदेय द्र १४ चतुर्दश द्रम्मा तथा दिनैकेन कणहृतां(*)देय १० दश तथा श्रीअर्बुदत्य ठकुर सेल हथ तलार प्रभृतीनां कापडां प्रत्ययं देय द्र ८ अष्टौ द्रम्मा तथा प्रमदाकुलसक्त नामां ६ षट् नामकं प्रति(*)मल प्रत्ययं द्र ५ पंच द्रम्मा....... ............ वर्ष प्रति दातव्या तथा वसहिकाद्वये पूजारकानां पावान् निष(श्र)यमाणकरो मुक्तो भणित्वा श्रीअर्बुदेत्य ठ(*)कुरेण सेलहथतलारप्रभृतिभिः] किमपि न याचनीयं न गृहीतव्यं च । अस्य (न्य ? ) दिन पूर्व वसहिकाद्वयपार्थात् उपरिलिखितविधे जय श्रीअर्बुदे (*)त्य ठकुरेण सेलहथतलारमभृतिभिः तथा चंद्रावत्या श्रीमद्राजकुलेन महंतकसेलहथतलारडोकराप्रभृतिभि त्य(यत्)किमपि न याचनीयं न(*)गृहीतव्यं च । अनया परयित विधिना प्रतिवर्ष वसहिकाद्वयपार्थात् ग्राम ठकुर
૧૯૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org