________________
लेखाङ्कः-१३३ । मूलपट्टक्रमे तस्य धर्मघोषगणार्यमा( म्णः)। . बभूवुः शमसंपूर्णा अमरप्रभसूरयः ॥ ४० ॥ (*) तत्पभूषणमदूषणधर्मशीलः
सिद्धांतसिंधुपरिशीलनविष्णुलील: श्रीज्ञानचंद्र इति नंदतु सूरिराजः
पुण्योपदेशविधिवोधितस(*)त्समाजः ॥ ४१ ॥ वसु-मुनि-तु(गुं)ण-शंसि(शि) वर्ष(र्षे)
ज्येष्टे(ष्ठे) सिति नर(वमिसोमयुतदिवसे । श्रीज्ञानचंद्रगुरुणा
प्रतिष्टि(ष्ठि)तोऽर्बुदगिरौ ऋषभः ॥ ४२ ॥ (*)१३७९ ज्येष्ट(ष्ठामुदि ९ सोमे ॥
(१३३) ॥ ० ॥ संवत् १३५० वर्षे माघ सुदि १ भौमेऽयेह श्रीमदणहिल्लपाटकाधिष्टि (ष्ठि)त परमेश्वर परमभट्टारक उमापतिवरलब्धप्रौढप्रतावा(पा )क्रांतदि( * )क्चक्रपा( वा )लक्ष्मापालमालवेश वि(व)रुथ(थि)नीगजघटाकुंभस्थलविदारणकपंचानन समत्त(स्त) राजावलीसमलंकृतआभिनवसिद्धराजमहारा(*)जाधिराज श्रीश्रीमत्सारंगदेवकल्याणविजयराज्ये तत्पादपद्मोपजीवनि(जीवि) महामात्य श्रीवाध्ये श्रीश्रीकरणादिसमस्तमुद्राव्यापारान् परि(*)पंथयति सतीत्येवं काले प्रक्त वर्त)माने अस्यैव परमप्रभो[:]प्रसादपत्तलायां भुज्यमानअष्टादशशतमंडले महाराजकुलश्रीवीसलदेव शा(*)सनपत्रं प्रयच्छत्ति यथा ॥ स एष महाराजकुलश्रीवीसलदेवः
૧૯૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org