________________
प्राचीन जैनलेखसंग्रहे
सद्धर्मकम्मैक निब (*)द्धबुद्धिस्तदंगजः श्रीधनसिंह साधुः । भार्या तदीया सदया वदाज्ञा (न्या) सान्या सतां धांधलदेविसंज्ञा ॥ ३१ ॥ साधोभी ( भी ) मस्य सुतो हांसलदेकुक्षिसंभवः श्रीमान् । म(*) हिमानिधिर्महौजा महामतिर्महणसिंहाख्यः || ३२ ॥
११८
मयणलदेवीवरकुक्षिशुक्तिमुक्तात्रयस्तत्तनया जयंति। ज्येष्ठो (ष्ठो) जगद्व्यापियशः प्रकाशः
साध्वग्रणीला (ल) लिग (*) साधुराजः ॥ ३३ ॥ आश्विनेयाविव श्रेष्ठौ कनिष्ठौ गुणशालिनौ । सीहा - लापाभिधौ धर्मध्यानप्रवणमानसौ ॥ ३४ ॥ षट् सुता धनसिंहस्य मूर्ती ( * ) [ इव प ]र्त्तवः । विश्वविश्वोपकारायावतीर्णाः पृथ्वीतेले || ३५ ॥ तेषामाद्यः साधुवी ( वीं) जड इति विमलम (त) रयशः प्रसरः । गुणसागरः पिमधरः सज्ञ ( ज ) न ( * ) मान्यः समरसिंहः || ३६ || राजसमाजश्रेष्ठेो विख्यातो (तः) साधुविजपालः । निपुणमतिर्नरपालः सुकृतरतो वीरधवलाख्यः ॥ ३७ ॥ स्वपितृ श्रेयसे (*) जीर्णोद्धारं ऋषभमंदिरे | कारयामासतुर्लल्ल - वीजडौ साधुसत्तमो (मौ) || ३८ ॥
वादिचंद्र - गुणचंद्र विजेता भूपतित्रयविबोधविधाता । धर्मसूरि ( * ) रिति नाम पुरासीत ( द्) विश्वविश्वविदितो मुनिराजः ॥ ३९ ॥
Jain Education International
૧૯૦
For Private & Personal Use Only
www.jainelibrary.org