SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १२४ प्राचीनजैनलेख संग्रहे सूत सूत्र केला वोल्हा सहव लोयपा वागदेव्यादिभिः श्रीविमलवसतिकातीर्थे श्रीकुंथुनाथप्रतिमा कारिता श्रीककुदाचार्यैः प्रति. ष्ठिता । मंगल महाश्रीः ॥ छ । (१४४) सं० १३७८ वर्षे प्राग्वाटज्ञातीय म० वीजडसुतेन ठ० वयजलेन धरणिग जिणदेव सहितेन ठ० हरिपाल श्रेयसे श्रीमुनिसुव्रतस्वामिविंव कारितं प्र० मलधारी श्रीश्रीतिलकसूरिभिः ॥ (१४५) सं० १३७८ वर्षे संघपति पोपा गेघा श्रेयोऽर्थ सा० धनपाल सा० महणा देवसीहेन श्रीमहावीरविवं कारितं प्रतिष्ठित मलधारी श्री हेमचंद्र?] सूरीयगच्छे श्रीश्रीतिलकसूरिभिः ॥ (१४६) सं० १३९४ भण० महणा श्रे० बोहसीह धरणाभ्यां श्रीजिनपिं [कारितं] श्रीधर्मतिलकसूरिभिः [प्रतिष्ठितं ॥] (१४७) सं० १२०२ आपाढ सुदि ६ सोमे श्री ठ० अमारसेन सुत महं० ताज....." स्वपितृ श्रेयोऽर्थ प्रतिमा कारिता श्रीककुदाचायः प्रतिष्ठिता । मंगलं महाश्रीः॥ (१४८) सं० १३७८ नाहरगोष्ठि सा राहडपुत्र गेघु पु० महण ૧૯૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy