________________
१२४
प्राचीनजैनलेख संग्रहे सूत सूत्र केला वोल्हा सहव लोयपा वागदेव्यादिभिः श्रीविमलवसतिकातीर्थे श्रीकुंथुनाथप्रतिमा कारिता श्रीककुदाचार्यैः प्रति. ष्ठिता । मंगल महाश्रीः ॥ छ ।
(१४४) सं० १३७८ वर्षे प्राग्वाटज्ञातीय म० वीजडसुतेन ठ० वयजलेन धरणिग जिणदेव सहितेन ठ० हरिपाल श्रेयसे श्रीमुनिसुव्रतस्वामिविंव कारितं प्र० मलधारी श्रीश्रीतिलकसूरिभिः ॥
(१४५) सं० १३७८ वर्षे संघपति पोपा गेघा श्रेयोऽर्थ सा० धनपाल सा० महणा देवसीहेन श्रीमहावीरविवं कारितं प्रतिष्ठित मलधारी श्री हेमचंद्र?] सूरीयगच्छे श्रीश्रीतिलकसूरिभिः ॥
(१४६) सं० १३९४ भण० महणा श्रे० बोहसीह धरणाभ्यां श्रीजिनपिं [कारितं] श्रीधर्मतिलकसूरिभिः [प्रतिष्ठितं ॥]
(१४७) सं० १२०२ आपाढ सुदि ६ सोमे श्री ठ० अमारसेन सुत महं० ताज....." स्वपितृ श्रेयोऽर्थ प्रतिमा कारिता श्रीककुदाचायः प्रतिष्ठिता । मंगलं महाश्रीः॥
(१४८)
सं० १३७८ नाहरगोष्ठि सा राहडपुत्र गेघु पु० महण
૧૯૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org