SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१३२॥ श्रीभीमदेवस्य नृपश(स्य) सेवा ममन्यमानः किल धंधुराजः । नरेशरोषाच्च ततो मनश्री (स्वी) धाराधिपं(*)भोजनृपं प्रपेदे ॥६॥ प्राग्वाटवंशाभरणं बभूव __ रत्नं प्रधानं थि(वि)मलाभिधानः। यस्तेजसा दुस(स्स)मयांधकार(रे) मनोपि धर्मः सहसाविरासीत(त) ॥ ७॥ तव(त)श्च भीमेन नराधिपेन स प्रतापभूमि(मि)र्विम(*)लो महामतिः। क(कृ)तोबु(ऽर्बु)दे दंडपतिः सतां प्रियः प्रियंवदो नंदतु जैनशासने ॥ ८ ॥ अशोकपत्रारुणपाणिपल्लवा समुल्लसत्केसरशा(सिं)हवाहना । शिशुद्वयालंकृतविग्रहा सती __ सतां क्रि(*)याद्विघ्नविनाशमंबिका ॥९॥ अथान्यदा तं निशि दंडनायकं समादिदेश प्रयता किलांविका । इहाचि(च)ले त्वं कुरु सम सुंदरं युगादिभर्तुनिरपायसंश्रयः॥ १०॥ श्रीविक्रमादित्यनपाद् व्य(*)तीते ऽष्टाशीतियाते शरदां सहश्रे(से)। श्रीआदिदेवं शिखरे[5]दस्य । निवेसि(शि)तं श्रीरि(वि) मलेन वंदे ॥ ११ ॥ ૧૮૭ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy