________________
लेखाङ्कः-१३२॥
श्रीभीमदेवस्य नृपश(स्य) सेवा
ममन्यमानः किल धंधुराजः । नरेशरोषाच्च ततो मनश्री (स्वी)
धाराधिपं(*)भोजनृपं प्रपेदे ॥६॥ प्राग्वाटवंशाभरणं बभूव __ रत्नं प्रधानं थि(वि)मलाभिधानः। यस्तेजसा दुस(स्स)मयांधकार(रे)
मनोपि धर्मः सहसाविरासीत(त) ॥ ७॥ तव(त)श्च भीमेन नराधिपेन
स प्रतापभूमि(मि)र्विम(*)लो महामतिः। क(कृ)तोबु(ऽर्बु)दे दंडपतिः सतां प्रियः
प्रियंवदो नंदतु जैनशासने ॥ ८ ॥ अशोकपत्रारुणपाणिपल्लवा
समुल्लसत्केसरशा(सिं)हवाहना । शिशुद्वयालंकृतविग्रहा सती __ सतां क्रि(*)याद्विघ्नविनाशमंबिका ॥९॥ अथान्यदा तं निशि दंडनायकं
समादिदेश प्रयता किलांविका । इहाचि(च)ले त्वं कुरु सम सुंदरं
युगादिभर्तुनिरपायसंश्रयः॥ १०॥ श्रीविक्रमादित्यनपाद् व्य(*)तीते
ऽष्टाशीतियाते शरदां सहश्रे(से)। श्रीआदिदेवं शिखरे[5]दस्य । निवेसि(शि)तं श्रीरि(वि) मलेन वंदे ॥ ११ ॥
૧૮૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org