________________
प्राचीनजैनलेखसंग्रहे विमलवसति-गतप्रशस्तिलेखाः ।
4052005se
( १३२ ) ॥० ॥ श्रीअर्बुदतीर्थप्रशस्तिलिख्यते ।
अंगीकृताचलपदो वृषभासितोसि भूतिर्गणाधिपतिसवितपादपद्मः ।
शंभुर्युगादिपुरुषो जगदेकनाथः पुण्याय पल्लवयतु प्रतिवासरं स [:] ॥ १ ॥ (*)
निबद्धमूलैः फलिभिः सपत्रैद्रु(ई)मैनरेंद्ररिव सेव्यमानः ।
पादाग्रजाग्रहहुवाहिनीकः श्रीअर्बुदो नंदतु शैलराजः ॥ ६ ॥
यस्मिन् विशिष्टानलकुंडजन्मा क्ष(क्षि)तिक्षतित्राणपरः पुरासीत् । प्रत्य( )र्थिसार्थोन्मथना[त कृतार्थी
क्षिताविह श्रीपरमारनामा ॥३॥ तदन्वये कान्हडदेववीरः
पुराविरासीव(त्)प्रबल प्रतापः । चिरं निवासं विदिधान यस्य
करांबुजे सर्वजगज्जयश्रीः ॥ ४ ॥ तत्कुलकमल(*मरालः काल[:] प्रत्यर्थिमंडलिकाना[म्] । चंद्रावतीपुरीशः समजनि वीराग्रणीध(ध)धुः ॥ ५ ॥ १ वशिष्ठा-'स्यात् । २-'कृतार्थः' स्यात् । ३ 'विदधे' स्यात् ।
૧૮૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org