SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे विमलवसति-गतप्रशस्तिलेखाः । 4052005se ( १३२ ) ॥० ॥ श्रीअर्बुदतीर्थप्रशस्तिलिख्यते । अंगीकृताचलपदो वृषभासितोसि भूतिर्गणाधिपतिसवितपादपद्मः । शंभुर्युगादिपुरुषो जगदेकनाथः पुण्याय पल्लवयतु प्रतिवासरं स [:] ॥ १ ॥ (*) निबद्धमूलैः फलिभिः सपत्रैद्रु(ई)मैनरेंद्ररिव सेव्यमानः । पादाग्रजाग्रहहुवाहिनीकः श्रीअर्बुदो नंदतु शैलराजः ॥ ६ ॥ यस्मिन् विशिष्टानलकुंडजन्मा क्ष(क्षि)तिक्षतित्राणपरः पुरासीत् । प्रत्य( )र्थिसार्थोन्मथना[त कृतार्थी क्षिताविह श्रीपरमारनामा ॥३॥ तदन्वये कान्हडदेववीरः पुराविरासीव(त्)प्रबल प्रतापः । चिरं निवासं विदिधान यस्य करांबुजे सर्वजगज्जयश्रीः ॥ ४ ॥ तत्कुलकमल(*मरालः काल[:] प्रत्यर्थिमंडलिकाना[म्] । चंद्रावतीपुरीशः समजनि वीराग्रणीध(ध)धुः ॥ ५ ॥ १ वशिष्ठा-'स्यात् । २-'कृतार्थः' स्यात् । ३ 'विदधे' स्यात् । ૧૮૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy