________________
१०८
प्राचीनजैनलेखसंग्रहे चंडप चंउप्रसाद महं० श्रीसोमान्वये महं० श्रीआसराजसुत महं० श्रीतेजःपालेन श्रीमत्पत्तनवास्तव्य मोढज्ञातीय ठ० झाल्हण सुत ठ० आसा सुतायाः ठकुराज्ञीसंतोषाकुक्षिसंभूताया महं० श्रीतेजःपालद्वितीयभार्या महं० श्रीसुहडादेव्याः श्रेयो...... ...
.........................................................................
(११२) तेजपाल राजपाल सुहडा नरपाल संवत् १३७९ वर्षे आषाढ वदि १० भोम श्रे०........
(११३) प्राग्वाट महं० सिरपाल भार्या संसारदेविपुत्रेन महं० वस्ताकेन स्वमातृपुण्यार्थ श्रीविवं का०
(११४) प्राग्वाट ठ• मुंझाकेन श्रीमहावीरविचं का०] प्र० श्रीज्ञानचंद्रसूरिभिः ।
सं० १३०२ वर्षे चैत्र वदि ११ सोमे प्राग्वाट् [ ज्ञातीय ] चंद्रावतीवास्तव्य कुंअरा भार्या ......श्राविकया कारि........"
( ११६) संवत् १३०२ फागुण सुदि ७ शुक्रे नाणास्थाने श्रे० कुलधर भार्या कवलसिरि सुहवसुत सहवदेव लूणसीह.........."
.
.
.
.
..
....
....
वास्तव्य...
१८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org