________________
लेखाङ्क:- १०९ - १११ ।
( १०९ )
॥ ६० ॥ स्वस्ति श्रीविक्रमनृपात् संवत् १२९१ वर्षे ॥ श्रीपंडेरकगच्छे महति यशोभद्रसरिसंताने । श्रीशांतिसूरिरास्ते तच्चरणसरोजयुगभृंगः ॥ १ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः
कृतारुगुरुरेवतप्रमुख तीर्थयात्रोत्सवः । दधत्क्षितिभृतां मुने) विंशदधीः स दुःसाधनामभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कवींद्रवंधुर्मंत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधशांत्यर्थमिवाश्रितो यः॥ ३॥ तेन सुमतिना मातुः श्रेयोर्थे कारिता कृतज्ञेन । श्रीपद्मप्रभ(*) बिंवालंकृतसदेवकुलिकेयं ॥ ४ ॥ ॥ छ ॥। ६०३ ॥ छ ॥
( ११० )
संवत् १२९७ वर्षे वैशाख वदि १४ गुरौ प्राग्वाद ज्ञातीय चंडप चंडप्रसाद महं० श्री.........
******
१०७
***
Jain Education International
सा सुतायाः ठकुराज्ञीसंतोषाकुक्षिसंभूताया महं० श्री तेजःपालद्वितीयभार्या महं० श्री सुहडा देव्याः श्रेयोऽर्थं एतत् त्रिगदेवकुलिका खत्तकं श्रीशांतिनाथविंदं च कारितं ॥ छ ॥
( १११ )
संवत् १२९७ वर्षे वैशाख सुदि १४ गुरौ प्राग्वाद ज्ञातीय
૧૭૮
For Private & Personal Use Only
www.jainelibrary.org