SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क:- १०९ - १११ । ( १०९ ) ॥ ६० ॥ स्वस्ति श्रीविक्रमनृपात् संवत् १२९१ वर्षे ॥ श्रीपंडेरकगच्छे महति यशोभद्रसरिसंताने । श्रीशांतिसूरिरास्ते तच्चरणसरोजयुगभृंगः ॥ १ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः कृतारुगुरुरेवतप्रमुख तीर्थयात्रोत्सवः । दधत्क्षितिभृतां मुने) विंशदधीः स दुःसाधनामभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कवींद्रवंधुर्मंत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधशांत्यर्थमिवाश्रितो यः॥ ३॥ तेन सुमतिना मातुः श्रेयोर्थे कारिता कृतज्ञेन । श्रीपद्मप्रभ(*) बिंवालंकृतसदेवकुलिकेयं ॥ ४ ॥ ॥ छ ॥। ६०३ ॥ छ ॥ ( ११० ) संवत् १२९७ वर्षे वैशाख वदि १४ गुरौ प्राग्वाद ज्ञातीय चंडप चंडप्रसाद महं० श्री......... ****** १०७ *** Jain Education International सा सुतायाः ठकुराज्ञीसंतोषाकुक्षिसंभूताया महं० श्री तेजःपालद्वितीयभार्या महं० श्री सुहडा देव्याः श्रेयोऽर्थं एतत् त्रिगदेवकुलिका खत्तकं श्रीशांतिनाथविंदं च कारितं ॥ छ ॥ ( १११ ) संवत् १२९७ वर्षे वैशाख सुदि १४ गुरौ प्राग्वाद ज्ञातीय ૧૭૮ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy