SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे श्रीना(*)गपुरवास्तव्य । सा वरदेवआशी(सी) ! यन्नाम्ना वरहुडिया इत्याम्नायः प्रसिद्धः । तत्सुतौ सा० आसदेवलक्ष्मीधरौ । आसदेव सुत नेमड आभट माणिक सलपण। लक्ष्मीधरसुतास्तु । थिरदेव । गुणधर । जग(*)धर भुवणाभिधानाः। ततः सा० नेमडपुत्र । सा० राहड जयदेव । सा० सहदेवाख्याः। तत्र साहु राहडपुत्र । जिणचंद्र । दूलह । धणेसर। लाहड अभयकुमार संज्ञाः । सा जयदेव सुत वीरदेव देवकुमार हालुनामान[:] (*) सा सहदेवपुत्रौ खेढागोसलौ इत्येवमादिसमस्तनिजकुं(कु)टुम्ब समुदायसहितेन । सा० राहडपुत्र । जिणचंद्र धनेश्वर । लाहड । माता वरी नाईक । वधू । हरियाही श्रेयोर्थ शुद्धश्रद्धया कर्म. निर्जरार्थ इयं कारिता ॥ (१०८) र्द० ॥ स्वस्ति श्रीविक्रमनृपात् संवत् १२९१ वर्षे ॥ श्रीपंडेरकगच्छे महति यशोभद्रसूरिसंताने । श्रीशांतिमूरिरास्ते तचरणांभोजयुगभृगः ॥ १ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः ___ कृतोरुगुरुरैवतप्रमुखतीर्थयात्रोत्सवः । दधक्षितिभृतां मुदे विशदधीः स दुःसाधता(*) मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ॥ २ ॥ तदंगजन्मास्ति कवींद्रवंधुमंत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधशांत्यर्थमिवाश्रितो यः।३। तेन सुमतिना जिनमतनिपुणेन श्रेयसे पितुरकारि । श्रीसुमतिनाथविवेन संयुता देवकुलिकेयं ॥४॥ छ । ૧૭૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy