SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क :- १०६-१०७ । श्री वस्तुपाल महं० श्री तेजपालेन कारित श्रीलूणिगवसहिकायां श्रीनेमिनाथचैत्ये श्रीमालज्ञातीय थे० चांदा सुत भोजा सुत श्रे० खेतलेन स्वमातुः श्रे० जासू (*) श्रेयोऽर्थ श्रीअजितस्वामिदेवसत्क प्रतिमेयं कारिता || ( १०६ ) o श्रीमहावीर ६० || संवत् (त्) १२९१ वर्षे मार्गसीर्षमासे श्री अर्बुदाचले महं[ • ] श्री तेजपाल कारित ४० लूणसीहवसहिकाभिधान श्रीनेमिनाथचैत्ये श्रीरिषभश्रीसंभवदेवकुलिकाविंवदंडकलसादिसहिता श्री नागपुरे ( * ) पूर्व साधुवरदेव आशी (सी) त् । यन्नाम्ना वरहुडिया इत्यान्नायः प्रसिद्धः ॥ तत्सुतौ सा० आसदेव लक्ष्मीधरौ । आसदेवसुत सा० नेगड | आभट | माणिक | सलपण | लक्ष्मीधरसुतास्तु थिरदेव | गुणधर | जगधर (*) भुवणाभिधानाः । ततः साहुनेमडपुत्र | सा० राहड | जयदेव | सा० सहदेवाख्याः । तत्र सा० राहडपुत्र जिणचन्द्र । दूलह | धणेसर । लाहड | अभ यकुमार संज्ञाः । सा० जयदेवपुत्र वीरदेव । देवकु ( * )मार । हालूनामान: । सा० सहदेव पुत्रौ सा० खेढागोसलौ । इत्येवमादिसमस्तनिजकुं(कु)टुम्बसमुदायसहितेन । सा० सहदेवेन शुद्धश्रद्धया कर्मनिर्जराथैमियं कारिता । शिवमस्तु || ( १०७ ) O ॥ ६० ॥ संवत् १२९१ वर्षे मार्गशीर्ष मासे श्री अर्बुदाचले महं० श्री तेजपालकारितलूणसी हवस हिकाभिधान श्रीनेमिनाथ चैत्ये श्री नेमिनाथदेव श्रीअभिनंदन श्री शांतिदेवकुलिका विंवदंडकलसा (शा) दिसहिता । 14 Jain Education International ૧૭૭ १०५ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy