SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १०४ प्राचीनजैनलेखसंग्रहे (१०२) ॥ श्रीनृपविक्रम संवत् १९९३ वर्षे चैत्र वदि ७ अद्येह श्रीअर्बुदाचलमहातीर्थे स्वयं कारित श्रीलूणसीहवसहिकारख्यश्रीनेमिनाथदेवचैत्ये जगत्यां महं: श्रीतेजःपालेन(*) मातुलसुत भाभा राजपालभणितेन स्वमातुलस्य महं श्रीपूनपालस्य तथा भार्या महं० श्रीपूनदेव्याश्च श्रेयोऽर्थ अस्यां देवकुलिकायां श्रीचंद्राननदेवप्रतिमा कारिता॥ (१०३) ० ॥ श्रीनपविक्रमसंवत् १२९३ चैत्रवदि ७ श्रीअर्बुदाचलमहातीर्थे प्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्रीआसराजसुत(*) महं० श्रीमालदेव महं० वस्तुपालयोरनुज महं० श्रीतेजपालेन स्वभगिन्याः पद्मलायाः श्रेयोर्थ श्रीवारिसेणदेवालंकृता देवकुलिक कारिता । (१०४) ० ॥ संवत् १२८८ श्रीश्रीमालज्ञातीय ठ० राणासुतेन ठ० यशो.......... कुक्षिसंभवेन ठ: साहणीयेन स्वपुत्रस्य ठ० सुहागदेविकुक्षिसंभूतस्य (*) ठ० सीहडस्य श्रेयोऽर्थ श्रीयुगादिजिनविम्वमिदं कारितमिति शुभं भूयात् ।। (१०५) द० ॥ श्रीनृपविक्रमसंवत् १२८७ वर्षे चैत्रवदि ७ अद्येह श्रीअर्बुदाचलमहातीर्थे प्राग्वाटज्ञातीर श्रीचंदप श्रीचंडप्रसाद श्रीसोमान्वये श्रीआसराजसुत महं० श्रीमाल(*)देव तथानुज महं० - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy