________________
लेखाङ्कः - १००-१०१
१०३
भागराज ठ० श्रीकुमारदेव्योः सुत महं० श्रीमालदेव महं० श्री - पस्तुपाळगोरनुज महं० (*) श्रीतेजःपालेन स्वभगिन्या वाई वयजुकायाः श्रेयोर्थं श्रीवर्द्धमानाभिधशाश्वत जिनप्रतिमालंकृता देवपुलिये कारिता || शुभं भवतु || मंगलं महाश्रीः ॥
( १०० )
श्रीनृपविक्रम संवत् १२९३ वर्षे चैत्र वदि ८ शुक्रे अद्येह चंद्रावत्यां श्रीमान्बाटज्ञातीय ठ० चाचिगसत्क भार्या ठ० चाचिणि सुत रावदेव तत्भार्या साभीय सुत उदयपाल तत्भार्या अहिदेवी सुत महं० आसदेव तत्भार्या महं० सुहगदेवी तथा भ्रातृट० गोजदेवस्तत्भार्या उ० सुमल तथा भ्रातृ महं० आनंद तद्भार्या महं० श्रीलउया आत्मीयमातापिताभ्यां पूर्वपुरुषाणां प्रभृति श्रेयोऽर्थ अस्यां देवकुलिकायां श्रीतीर्थंकरदेवप्रतिमा कारिता । मंगलं महाश्रीः ॥ छ ॥
( १०१ )
६० ॥ श्री (न) पविक्रम संवत् १२९३ वर्षे चैत्र वदि ८ सुक्रवि (शुकाच) ह चंद्रावत्यां श्रीप्राग्वाटान्वये पूर्व्वपुरुषाणां प्रभृति महं० श्री अजिता (a) व (त) त्सुत महं[ ] श्री आभट तत्स (सु) तमहं [ ० ] श्रीस ( * )तीम तत्सुत महं० श्री सोमनदेवस्तद्भार्या महं० श्रीमाउ (?) यं तत्गुता ठ० श्रीरतन देव्यो (व्या) आत्री (मी) या माता श्रेयोऽयं महं० श्रीकृणसी हवस हिकायां श्रीनेमिनाथदेव (*) चैत्ये अस्यां देवकु लिकायां श्रीपार्श्वनाथदेव प्रतिमा कारिता ||
स श्री तेजपाल : सचिवचिरकालमस्तु तेजश्वी (स्वी) । येन जना निर्थिताचिंतामणिनेव नंदति ||
Jain Education International
૧ ૭૫
For Private & Personal Use Only
-
www.jainelibrary.org