SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-११७-१२१ । (११७) प्र० श्रीमाणिकरि पट्टे श्रीमाणदेवमूरिभिः । प्राग्वाट् श्रे० बीजड भा० मोटीपुत्रेण महणेन पित्रोः श्रेयसे नेमिर्विवं का। (११८) प्र० श्रीधर्मचंद्रसूरिभिः । हंडाउडा वास्तव्य प्राग्वाट् खोता भा० हसीरदे पु० झाझणखेमसिंहाभ्यां पित्रोः श्रेयसे का। ( ११९ ) सं० १३७९ वर्षे वैशाख सुदि प्राग्वाट् ज्ञातीय नंदिग्रामवास्तव्य श्रे० ...... सीहसुत पूपा कोलाकेन श्रीपार्श्वनाथविवं [कारितं । (१२०) सं० १३७९ वर्षे मार्ग सुदि १० मिसकण (?) नेमा नरदेव वहिण धाघी साड..."श्रेयोर्थ श्रीआदिनाथविवं कारितं । (१२१) संवत् १२९३ वर्षे मार्ग सुदि १० श्रीनागपूरीय वरहुडि संतानीय सा. नेमडपुत्र सा० सहदेवेन स्वपुत्रस्य सौख्यार्थ मुहागदेविकुक्षिसंभूत सा० खेटा गोसलेन"......[लघुभ्रा-]तृ सा० राहडपुत्र जिनचंद्रेण च स्वमातृ वडी नाम्न्याश्च श्रेयोऽर्थ श्रीसंभवनाथविं कारापितं प्रतिष्ठितं श्रीविजयसेनसूरिभिः । ૧૮૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy