________________
लेखाङ्कः-११७-१२१ ।
(११७)
प्र० श्रीमाणिकरि पट्टे श्रीमाणदेवमूरिभिः । प्राग्वाट् श्रे० बीजड भा० मोटीपुत्रेण महणेन पित्रोः श्रेयसे नेमिर्विवं का।
(११८)
प्र० श्रीधर्मचंद्रसूरिभिः । हंडाउडा वास्तव्य प्राग्वाट् खोता भा० हसीरदे पु० झाझणखेमसिंहाभ्यां पित्रोः श्रेयसे का।
( ११९ )
सं० १३७९ वर्षे वैशाख सुदि प्राग्वाट् ज्ञातीय नंदिग्रामवास्तव्य श्रे० ...... सीहसुत पूपा कोलाकेन श्रीपार्श्वनाथविवं [कारितं ।
(१२०)
सं० १३७९ वर्षे मार्ग सुदि १० मिसकण (?) नेमा नरदेव वहिण धाघी साड..."श्रेयोर्थ श्रीआदिनाथविवं कारितं ।
(१२१)
संवत् १२९३ वर्षे मार्ग सुदि १० श्रीनागपूरीय वरहुडि संतानीय सा. नेमडपुत्र सा० सहदेवेन स्वपुत्रस्य सौख्यार्थ मुहागदेविकुक्षिसंभूत सा० खेटा गोसलेन"......[लघुभ्रा-]तृ सा० राहडपुत्र जिनचंद्रेण च स्वमातृ वडी नाम्न्याश्च श्रेयोऽर्थ श्रीसंभवनाथविं कारापितं प्रतिष्ठितं श्रीविजयसेनसूरिभिः ।
૧૮૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org