________________
प्राचीन जैनलेख संग्रहे
देवप्रतिमालंकृता देवकुलिकेयं कारिता ॥ छ ॥ (*) बाइ देवइ । तथा रतनिणि । तथा झणकू । तथा वडग्रामवास्तव्य प्राग्वाट ज्ञातीय व्यव० मुणचंद्र भार्या लीबिणि मांटवास्तव्य व्यव० जयता | आंववीर | वियइपाल । (*) दुती वीरा । साजणभार्या जालू | दुती सरसइ श्रीवडगच्छे श्रीचक्रेस्व ( श्व) ररिसंतानी [य] स्रा (श्रावक साजणेन कारिता ||
I
९८
( ८६ )
६० ॥ संवत १२८७ वर्षे चैत्र यदि ३ प्रावादज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोमान्वये ठ० श्री आसरा [ज] सुतमहं [0] श्रीतेजपालेन श्री अर्बुदाचले कारितश्री लूणसी हवस हिकाया (यां) श्रीनेमिनाथदेव चैत्ये धवलककवास्तव्य श्रीश्रीमालज्ञातीय ट० वीरचंद्रां ( * ) गज महं० रतनसीहत दोसिक ठ० पदमसीहेन स्वकीयपितुः महं• रतनसीहस्य स्वकीयमातुः महं० नॅनांगज महं वीजा सुता कुमरदेव्याश्च श्रेयोर्थ देवश्रीसंभवनाथसहिता देवकुलिका कारिता समस्ति ॥ छ ॥
०
c
(८७)
संवत् १२९० वर्षे प्राग्वाटवंशीय महं० श्री सोमान्वये महं० श्रीतेजपालसुत महं० लूणसीहभार्यारयणादेवि श्रेयोऽ ( * )र्थे महं० श्री तेजपालेन देवकुलिका कारिता || छ || शुभं भवतु ||
( ८८ )
६० ॥ संवत् १२९० वर्षे महं० श्रीसोमान्वये महं० श्रीतेजपालसुत महं० श्री लूणसीहभार्या महं० श्रीलपमादेवि श्रेयोऽर्थ महं० तेजपालेन देवकुलिका कारिता ।।
Jain Education International
૧૭૦
For Private & Personal Use Only
www.jainelibrary.org