________________
लेखाङ्क:- ८९-९२ ।
( ८९ )
र्द० || श्रीनृपविक्रमसंवत् १२९० वर्षे श्रीपत्तन वास्तव्यमावाटवंशीय महं० श्रीचंडप श्रीचंडमसाद महं० श्री सोमान्वये महं० श्री आसरा [ज] सुत महं० श्रीमालदेव भ्रात महं० श्री (*) दस्तपालयोरनुज महं० श्रीतेजपालेन स्वकीयभार्या महं० श्री अनुपमदेविश्रेयोऽयै देवश्रीमुनिसुव्रतस्य देवकुलिका कारिता ॥ छ ॥
(९०)
श्रीनृपविक्रमसंवत् १२९० वर्षे प्राग्वाटज्ञातीय महं० श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्री आसरा [जा]न्वयसमुद्भव महं० श्री तेजपालेन स्वसुता बलदेविश्रेयोऽर्थं देवकुलिका कारिता ।।
( ९१ )
॥ संवत् १२९० वर्षे प्राग्वाटज्ञातीय महं० श्रीचंडप श्रीचंडसाद श्रीसोम श्री आसरा [जा]न्वयसमुद्भूत महं० श्रीतेजपालेन स्वसुतश्रीलूसीहरुता गउरदेविश्रेयोऽर्थ देवकुलिका कारिता ॥ छ ॥
( ९२ )
॥ ६० ॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे वैशाखशुदि १४ शुक्रे अह श्री अर्बुदाचलमहातीर्थे श्रीअणहिलपुरवास्तव्य श्रीमानाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडप्रसाद महं० श्रीसोमान्वये ठ० श्री आसराजसुत महं० श्रीमलदेव महं० श्रीवस्तुपालयोरनुज ( * ) महं० श्रीतेजःपालेन कारित श्रीलूणसीहवस हिकायां श्री नेमिनाथदेवचैत्ये जगत्यां चंद्रावतीवास्तव्य प्रारबाटज्ञातीय श्रे०
Jain Education International
९९
૧૭૧
For Private & Personal Use Only
www.jainelibrary.org