________________
प्राचीन जैन लेखसंग्रहे
ॐ०
स्वगुरुश्रीपद्मदेवसूरीणां सूत्र शोभनदेवस्य च समक्षं द्र १६ श्री नेमिनाथदेवस्य || नेचानिमित्तं देवकीयभांडागारे श्रे० भाइलेन षोडश द्रम्मा वृद्धिफलभोगन्यायेन (क) क्षिप्ताः । तेषां च व्याजे प्रतिमासं वि८ अष्टौ विशोषकाः । तन्मध्यात् अर्द्धेन मूलबिंबे अर्द्धन पुनरस्यां देवकुलिकायां देवकीयपञ्चकुलेन प्रत्यहं पूजा कार्येति ॥*॥! मंगलमस्तु ||
९६
(८३)
०
० || स्वस्ति श्री नृपविक्रम संवत् १२९३ वर्षे वैशाख सुदि १५ शनौ अद्येह श्री अर्बुदाचलमहातीर्थे अणहिलपुरवास्तव्यश्री प्राग्वाटज्ञातीय ठ० श्रीचंडप ठ० श्रीचंडमसाद महं श्रीसोमान्वये ८० श्री आसराजसुत महं० श्रीमल्लदेव महं (*) श्रीवस्तुपालयोरनुजमहं० श्री तेजःपालेन कारितश्रीलूणसी हवसहिकायां श्रीनेमिनाथचैत्ये जगत्यां चंद्रावतीवास्तव्यमाणादज्ञातीय ठ० सहदेवपुत्र ४० सिवदेवपुत्र उ० सोमसीह सुत सांवतसीह सुहडसीह सग्राम (*) सीह सांवतसीहत सिरपति उ० सोमसीहभार्या ट० नायकदेवि || तथा श्रे० बहुदेवपुत्र ० देल्हणभार्याजेसिरिपुत्र श्रे० आंवड सोमापूंना खोषा आसपाल अखंड पुत्र रत्नपाल सोमा पुत्र खेता पूंना पुत्र तेजःपाल वस्तुपाल चाहड भार्या धारमति पुत्र जगसीहठ० सिवदेव पुत्र खांखण सोमचंद्र ठ सोमसीह - वडाभ्यां स्वपित्रोः श्रेयोर्थ श्री पार्श्वनाथविवं कारितं श्रीनागेंद्र गच्छे श्रीमद्विजयसेन
सूरिभिः प्रतिष्ठितम् ||
((४)
६० ॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे वैशाखसुदि १५ शनौ अह श्रीअनुदाचलमहातीर्थे अणहिलपुरवास्तव्य श्री
Jain Education International
૧૬૮
ل
For Private & Personal Use Only
www.jainelibrary.org