SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - ७८-८२ । ( ७८ ) ० || श्रीनृपविक्रमसंवत १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा [ज] बहं० श्रीमालदेवान्वये महं० श्री पूनसीह सुत महं० श्रीपेथडश्रेयोऽर्थं महं० श्रीते ( *, जपालेन देवकुलिका कारिता || (७९) ६० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्री सोमान्वये महं० श्रीमालदेव सुत महं० श्रीपुंनसीह श्रेयोर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ।। छ ॥ छ ॥ (60) र्द • || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्री सोमान्वये महं० श्री आसरा [ज] सुत महं० श्री मालदेव येोऽर्थं तत्सोदरलघुभ्रातृ महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ९५ (८१) ० || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा[ज] महं० श्रीमालदेवान्वये महं० श्रीपुंनसीह सुता वाई श्री (*) क्लालदेविश्रेयोऽर्थं महं० श्री तेजपालेन देवकुलिका कारिता ॥ छ ॥ ( ८२ ) || श्रीनृपविक्रम संवत् १२८८ वर्षे गुंदउचमहास्थान वास्तव्यधर्कवंशीय श्रे वाहटिसुत श्रे भाभू तत्सुत थे भाइलेन समस्त कुटुंब सहितेन देवकुलिका कारिता | छ । (*) अस्यां च G Jain Education International ૧૬૭ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy