________________
लेखाङ्क: - ७८-८२ ।
( ७८ )
० || श्रीनृपविक्रमसंवत १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा [ज] बहं० श्रीमालदेवान्वये महं० श्री पूनसीह सुत महं० श्रीपेथडश्रेयोऽर्थं महं० श्रीते ( *, जपालेन देवकुलिका कारिता ||
(७९)
६० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्री सोमान्वये महं० श्रीमालदेव सुत महं० श्रीपुंनसीह श्रेयोर्थं महं० श्रीतेजपालेन देवकुलिका कारिता ।।
छ ॥ छ ॥
(60)
र्द • || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्री सोमान्वये महं० श्री आसरा [ज] सुत महं० श्री मालदेव येोऽर्थं तत्सोदरलघुभ्रातृ महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥
९५
(८१)
० || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा[ज] महं० श्रीमालदेवान्वये महं० श्रीपुंनसीह सुता वाई श्री (*) क्लालदेविश्रेयोऽर्थं महं० श्री तेजपालेन देवकुलिका कारिता ॥ छ ॥
( ८२ )
|| श्रीनृपविक्रम संवत् १२८८ वर्षे गुंदउचमहास्थान वास्तव्यधर्कवंशीय श्रे वाहटिसुत श्रे भाभू तत्सुत थे भाइलेन समस्त कुटुंब सहितेन देवकुलिका कारिता | छ । (*) अस्यां च
G
Jain Education International
૧૬૭
For Private & Personal Use Only
www.jainelibrary.org