________________
९२
प्राचीन जैनलेखसंग्रहे
( 34 ) अष्टापदमध्ये खत्तकद्वयं च ॥ लाटापल्यां श्रीकुमारवि(35) हारजगत्यां श्री अजितस्वामिबिंबं देवकुलि( 36 ) का दंडकलससहिता । इहैव चैत्ये जि
( 37 ) नयुगलं श्रीशांतिनाथ श्री अजितस्वामि । (38) एतत् सर्व कारावि (पि) तं । (39) श्रीअणहिलपुर प्रत्यासन्न चारोपे ( 40 ) श्री आदिनाथबिंबं प्रासादं गूढमंड(41) पंछ चउकिया सहितं सा० राहड - (42) सुत सा० जिणचंद भार्या सा० चाहि(43) णिकुक्षिसंभूतेन संघ० सा० दे( 44 ) व चंद्रेण पितामाता आत्मश्रेयो(45) र्थं कारापितं ॥ छ ॥
( ६७ )
६० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीमत्पत्तन वास्तव्य प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरा[ज] सुतश्री मालदेव महं० (*) श्रीवस्तुपालयोरनुज महं० श्री तेजपालेन महं० श्रीवस्तुपालभार्यायाः महं० श्रीसोखुकायाः पुण्यार्थं श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ ॥ छ ॥
( ६८ )
० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीपत्तन वास्तव्य प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरा[ज] सुतश्री (*) मालदेव महं० श्रीवस्तपालयोरनुज महं० श्री तेजपाले न महं श्रीवस्तपालभार्या ललतादेविश्रेयोऽर्थदेवकुलिका कारिता ||
०
छ ॥ छ ॥
Jain Education International
૧૬૪
For Private & Personal Use Only
www.jainelibrary.org