________________
लेखाङ्कः-६६। (110) वं ग्वत्तकं च । इहैव तीर्थे महं[0] श्रीवस्तु पालकारित श्री(11) धादिनाथस्याग्रत (तो) मंडपे श्रीनेमिनाथविवं खत्तकं च । (I::) श्रीअर्बुदाचले श्रीनेमिनाथचैत्यजगत्यां देवकुलि(1:1) कादयं षट् (डू) विवसहितानि ॥ श्रीजावालिपुरे श्रीपा(11) नाथ चैत्यजगत्यां श्रीआदिनाथवि देवकुलिका (11) च । श्रीतारणगढे श्रीअजितनाथगूढमंडपे श्रीआ(1) दिनाथविंद खत्तकं च ॥ श्रीअणहिल्लपुरे हथीयावापी(17) प्रत्यासन्न श्रीसुविधिनाथविंबं तच्चैत्यजीर्णोद्धारं च ॥ (11) वीजापुरे देवकुलिकाद्वयं श्रीनेमिनाथविवं श्रीपा(1:1) श्वनाथविवं च । श्रीमूलप्रासादे कवलीखत्तकद्वये (:)) श्रीआदिनाथ श्रीमुनिसुव्रतस्वामिबिंबं च ॥ लाटाप(1) ल्यां श्रीकुमरविहारजीर्णोद्धारे श्रीपार्श्वनाथस्याग्र - (':) त(तो)मंडपे श्रीपार्श्वनाथविंबं खत्तकं च ॥ श्रीप्रह्लादनपु(:.) रे श्रीपाल्हणविहारे श्रीचंद्रप्रभस्वामिमंडपे खत्तक(21) द्वयं च । इहैव जगत्यां श्रीनेमिनाथस्याग्रत(तो) मंडपे (:) श्रीमहावीरविंबं च । एतत् सर्व कारितमस्ति ॥ श्रीनाग(5) पुरीयवरहुडीया साहु नेमडसुत सा० राहड। (:) सा० जयदेव भ्रा० सा० सहदेव तत्पुत्र संघ० सा० (:) खेटा भ्रा० गोसल सा० जयदेव सुत सा० वीरदे(10) व देवकुमार हालूय सा० राहड सुत सा० जिणचंद्र (30) धणेश्वर अभयकुमार लघुभ्रातृ सा० लाहडेन (1) निजकुटुम्बसमुदायेन इदं कारितं । प्रतिष्ठितं (2) श्रीनागेंद्रगच्छे श्रीमदाचार्यविजयसेनमूरिभिः ॥ (33) श्रीजावालिपुरे श्रीसौवर्णगिरी श्रीपार्श्वनाथजगत्यां
१६3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org