________________
प्राचीनजैनलेखसंग्रहे तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलूणसिंहवसहिकायां श्रीनेमिनाथदेवाय पूजांगभोगार्थ वाहिरहयां डवाणीग्रामः शासनेन प्रदत्तः ॥ स च श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः ॥ * ॥ (*) सिद्धिक्षेत्रमिति प्रसिद्धमहिमा श्रीपुंडरीकोगिरिः
श्रीमान् रैवतकोपि विश्वविदितः क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू
भेजाते कथमन्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ ॥ संसारसर्वस्वमिहैव मुक्तिसर्वस्वमप्यत्र जिनेश दृष्टं । विलोक्यमाने भवने तवास्मिन् पूर्व परं च त्वयि दृष्टिपाथे ॥२॥
श्रीकृष्णर्षीयश्रीनयचंद्रसूरेरिमे ॥ सं० सरवणपुत्रसं० सिंहराज साधू साजण सं०सहसा साइदेपुत्री सुनथव प्रणमति |शुभं।।
(1) ॥ॐ॥ स्वस्ति सं० १२९६ वर्षे वैशाख शुदि ३ श्रीशत्रुजयम(2) हातीर्थे महामात्यश्रीतेजपालेन कारित नंदीसरबर (3) पश्चिममण्डप श्रीआदिनाथबिंब देवकुलिकादंडक( 4 ) लसादिसहिता तथा इहैव तीर्थे महं[० श्रीवस्तुपालका(5) रित श्रीसत्यपुरीय श्रीमहावीरविंबं खत्तकं च । इहि (है)व (6) तीर्थे शैलमयबिंब द्वितीयदेवकुलिकामध्ये खत्तक(7) द्वय श्रीऋषभादिचतुर्विंशति का च । तथा गूढमण्डपपूर्वद्वा(8) रमध्ये खत्तकं मूर्तियुग्मं तदुपरे श्रीआदिनाथविवं श्री(9) उजयंते श्रीनेमिनाथपादुका मंडपे श्रीनेमिनाथवि
૧૬૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org