________________
लेखाङ्कः-६५ । पाद श्रे. (*) सीलण उ० देल्हण श्रे० बहुदा श्रे० महधरा १० घणपाल श्रे० पूनिग उ० वाघा श्रे० गोसल उ. वहडाममनिगाष्टि(ष्ठि)काः। अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवम्य अष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा श्रीअर्बुदोपरि ने कुलवा )डावास्तव्यसमस्तश्रावकैः श्रीनेमिनाथदेवस्य पंचापि फल्याणिकानि यथादिनं प्रतिवर्ष कर्तव्यानि । एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलोकैस्त(*)था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गूगुलीवाह्मण समस्तमहाजनगाष्टिष्ठि)कैश्च तथा अर्बुदाचलोपरि श्रीअचलेश्वरश्रीवशिष्ठ तथा संनिहितग्राम देउलवाडाग्राम-श्रीश्रीमातामहबुग्राम-आवुयग्राम-ओरासाग्राम-उ(*)त्तरछग्राम-सिहरग्राम-सालग्राम-हेठउंजीग्राम-आखीयान-श्रीधांधलेश्वरदेवीयकोटडीप्रभृतिद्वादशनामेषु संतिष्ट(ठ)मानस्थानपतितपोधनगूगुलीब्राह्मणराठियप्रभृतिसमस्तलोकैस्तथा भालि-भाडा-प्रभृतिग्रामेषु संतिष्ट(ष्ठ)मानश्रीप्रतीहा(*)रवंशीयसर्च राजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुपविश्योपविश्य महं० श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलूणसीहवसहिकाभिधानस्यास्य धर्मस्थानस्य सोपि रक्षापभारः स्वीकृतः । तदेतदा *)त्मीयवचनं प्रमाणीकुर्वभि(द्भि)रेतैः सबैरपि तथा एतदीयसंतानपरंपरया च धर्मस्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः।
किमिह कपालकमंडलुवल्कलसितरक्तपटजटापटलैः । वृतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥ छ ॥ (*)
12
૧૬૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org