________________
८८
प्राचीन जैनलेखसंग्रहे
दिने श्रीनेमिनाथदेवस्य चतुर्थाष्टाहिकामहोत्सवः कार्यः ॥ तथा मुंडस्थलमहातीर्थवास्तव्यप्रास्वादज्ञातीय ( * ) श्रे० संधीरण उ० गुणचंद्र पाल्हा तथा श्रे० सोहिय उ० आश्वेसर तथा श्रे० जेजा ॐ० खांखण तथा फीलिणीग्रामवास्तव्य श्रीमालज्ञा० चापलगाजणप्रमुख गोष्टि (ष्ठि) का: । अमीभिस्तथा ७ सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम ( * )होत्सवः कार्यः ॥ तथा इंडाउद्राग्रामडवाणी ग्रामवास्तव्य श्रीमालज्ञातीय श्रे० आम्बु उ० जसरा तथा ज्ञा० श्रे [ ० ] लखमण उ० आसू तथा ज्ञा० श्रे० आसल उ० जगदेव तथा ज्ञा० श्रे० सूमिंग उ० घणदेव तथा ज्ञा० श्रे० जिणदेव उ० जाला (*) प्राग्वाटज्ञा० श्रे० आसल उ० सादा श्रीमालज्ञा० श्र० देदा उ० बीसल तथा ज्ञा० श्रे० आसघर उ० आसल तथा ज्ञा० ० थिरदेव उ० वीरुय तथा ज्ञा श्रे० गुणचंद्र उ० देवघर तथा ज्ञा० ० हरिया उ० हेमा प्राग्वाटज्ञा ० ० लखमण ( * ) उ० कडयाप्रभृति गोष्टि (ष्टि)का: । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथ देवस्य षष्ठाष्टाहिकामहोत्सवः कार्यः । तथा [म] डाइडवास्तव्यप्राग्वाटज्ञातीय श्रे० देसल उ० ब्रह्मसरणु तथा ता०जसकर उ०० धणिया तथा ज्ञा[] श्रे० (*) देल्हण उ० आल्हा तथा ज्ञा० श्रे० वाला उ० पद्मसिह तथा ज्ञा० ० बुध ० वोहडि तथा ज्ञा० श्रे० वोसरि उ० पूनदेव तथा ज्ञा [-] श्रे० वीरुय उ० खाजण तथा ज्ञा० ० पाहुय उ० जिणदेवप्रभृतिगोष्टि (ष्ठि) काः । अमभिस्तथा नवमीदिने (*) श्री नेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः । तथा साहिलवाडावास्तव्य ओइसवालज्ञातीय श्र० देल्हा उ० आल्हण श्रे० नागदेव उ० आम्वदेव श्रे० का ल्हण उ० आसल थे० वोहिथ उ० लाखण श्रे० जसदेव उ०
उ०
1
Jain Education International
૧૬૦
For Private & Personal Use Only
www.jainelibrary.org