________________
लेखाङ्कः-६५।
उ० सादा प्राग्वाटज्ञातीय पूना उ० सा*)ल्हा तथा श्रीमालज्ञा० पूना उ० साल्हामभृतिगोष्टि(ष्ठि)काः । अमीभिः श्रीनेमिनाथदेवप्रतिष्टा(ठा)वर्षग्रंथियात्राष्टाहिकायां देवकीयचैत्रवदि ३ तृतीयादिने स्नपनपूजाधुत्सवः कार्यः । तथा कासहूदग्रामीय ऊएस. वालज्ञा (*)तीयश्रे० सोहि उ० पाल्हण तथा ज्ञा० श्रे० सलखण उ० वालण प्राग्वाटज्ञा० श्रे० सांतुय उ० देल्हुय तथा ज्ञा० श्रे० गोसल उ० आल्हा तथा ज्ञा० श्रे० कोला उ० आम्बा तथा ज्ञा० श्रे० पासचंद्र उ० पूनचंद्र तथा ज्ञा० श्रे० जसवीर उ० ज(*)गा तथा ज्ञा० ब्रह्मदेव उ० राल्हा श्रीमालज्ञा० कडुयरा उ० कुलधरप्रभृतिगोष्टि (ष्ठि)काः । अमीभिस्तथा ४ चतुर्थीदिने श्रीनेमिनाथदेवस्य द्वितीयाष्टाहिकामहोत्सवः कार्यः ॥ तथा ब्रह्माणवास्त. व्यप्राग्वाटज्ञातीयमहाजनि० (*) आमिग उ० पूनड अएसवालज्ञा० महा० धांधा उ० सागर तथा ज्ञा० महा० साटा उ० वरदेव प्राग्वाटज्ञा० महा० पाल्हण उ० उदयपाल मोइसवालज्ञा० महा० आवोधन उ० जगसीह श्रीमालज्ञा० महा० वीसल उ० पासदेव प्रा(*ग्वाटज्ञा० महा० वीरदेव उ० अरसीह तथा ज्ञा०श्रे० धणचंद्र उ० रामचंद्रप्रभृति गोष्टि(ष्ठि)काः । अमीभिस्तथा५ पंचमीदिने श्रीनेमिनाथदेवस्य तृतीयाष्टाहिकामहोत्सवः कार्यः ॥ तथा धउलीग्रामीय प्राग्वाटज्ञातीयश्रे सा(*)जण उ० पासवीर तथा ज्ञा० श्रे० वोहाडि उ० पूना तथा ज्ञा० श्रे० जसडुय उ० जेगण तथा ज्ञातीय श्रे० साजन उ० भोला तथा ज्ञा० पासिल उ० पूनुय तथा ज्ञा० श्रे० राजुय उ० सावदेव तथा ज्ञा० दूगसरण उ० साहणीय ओइसवाल(*)ज्ञा० श्रे० सलखण उ० महं जोगा तथा ज्ञा० [0] देवकुंयार उ० आसदेव प्रभृतिगोष्टि(ष्ठि)काः । अमीभिस्तथा ६ षष्ठी
૧પ૯
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org