________________
प्राचीनजैनलेखसंग्रहे वित्रपुत्रमहं० श्रीलूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदर्बुदाचलोपरि देउलवाडाग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसिंहवसाहिकाभिधानश्रीनेमिनाथदेवचैत्यमिदं कारितं ॥ छ । (*) प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिमूरिशिष्यश्रीआणंदमूरिश्रीअमरचंद्रमूरिपट्टालंकरणप्रभुश्रीहरिभद्रमरिशिष्यैः श्रीविजयसेनभूरिभिः ॥छ । अत्र च धर्मस्थाने कृतश्रावकगोष्टि(ष्ठि)कानां नामा (*) नि यथा ॥ महं० श्रीमल्लदेव महं० श्रीवस्तुपाल महं० श्रीतेजःपालप्रभृतिभ्रातृत्रय. संतानपरंपरया तथा महं० श्रीलूणसिंहसत्कमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यपाग्वाटज्ञातीय ठ० श्रीसावदेवसुत ठ० श्रीशालिगतनुज ठ० (*) श्रीसागरतनय ठ० श्रीगागा पुत्र ४० श्रीधरणिग भ्रातृ महं श्रीराणिगमहं० श्रीलीला तथा ठ० श्रीधरणिग भार्या ठ०श्रीतिहुणदेविकुक्षिसंभूत महं० श्रीअनुपमदेवीसहोदरभ्रातृ ठ० श्रीखीम्बसीह ठ० श्रीआम्बसींह ठ० श्रीऊदल(*)तथा महं० श्रीलीलासुतमहं श्रीलूणसीह तथा भ्रातृ ठ० जगसीह ठ० रत्नसिंहानां समस्तकुटुंबेन एतदीयसंतानपरंपरया च एतस्मिन् धर्मस्थाने सकलमपि स्नपनपूजासारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा ॥ (*) श्रीचंद्रावत्याः सत्कसमस्तमहाजनसकलजिनचैत्यगोष्टिष्टि कमभृतिश्रावकसमुदायः॥ तथा उवरणी कीसरउलीग्रामीयप्राग्वाटज्ञा० श्रे० रासल उ० आसधर तथा ज्ञा० माणिभद्र उ० श्रे० आल्हण तथा ज्ञा० श्रे० देल्हण उ० खीम्बसी(*)ह धर्केटज्ञातीय श्रे० नेहा उ० साल्हा तथा ज्ञा० धउलिग उ० आसचंद्र तथा ज्ञा० श्रे० बहुदेव उ० सोम प्राग्वाटज्ञा० श्रे० सावड उ० श्रीपाल तथा ज्ञा० श्रे० जींदा उ० पाल्हण धर्कटज्ञा० श्रे० पासु
૧૫૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org