SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-६९ । श्री सोमेश्वर देवचुलुक्यनरदेवसेवितां द्दि (*) युगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां ॥ ७३ ॥ श्रीनेमेरम्विकायाथ प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७८ ॥ सूत्र० केल्हणसुतधांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुकीर्णा (*) श्रीविक्रम [ संवत् १२८७ वर्षे ] फाल्गुणवदि ३ रवौ श्रीनागेंद्र गच्छे श्रीविजयसेनसूरिभिः प्रतिष्ठा कृता ॥ 一淨除一 ( ६५ ) ॥ ई०॥ ॐ नमः ..........[संव]त् १२८७ वर्षे लौकिकफाल्गुनवदि ३ aौ अह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंस समस्त राजावळीसमलंकृतमहाराजाधिराजश्री ........ (*) विजयिराज्ये त ............. श्रीवसिष्ट (ठ) कुंडयजनानलोद्भूतश्रीमद्धमराज देवकुलोत्पन्नमहामंडलेश्वरराजकुलश्रीसोमासेंहदेवविजयिराज्ये तस्यैव महाराजाधिराजश्री भीमदेवस्य प्रसा [द] ...... ( * ) रात्रामंडले श्री चौलुक्यकुलोत्पन्नमहामंडलेश्वरराणकश्रीलवणप्रसाददेव सुतमहामंडलेश्वरराणक श्रीवीरधवलदेवसत्कसमस्तमुद्रा व्यापारिणा श्रीमदणहिलपुरवास्तव्यश्रीप्राग्वाटज्ञातीय ठ० श्रीचंड [पे]..... (*) चंडप्रसादात्मजमहं० श्रीसोमतनुज उ० श्री आसराजभार्या ठ० श्रीकुमारदेव्योः पुत्रमहं० श्रीमल्लदेवसंघपतिमहं श्रीवस्तुपालयोरनुजसहोदरभ्रातृमहं० श्रीतेजःपालेन स्वकीयभार्यामहं० श्री अनुपमदेव्यास्तत्कुक्षि[ सं . ]... १- भीमदेव - ' ३- ' भूत प-' ***************. O Jain Education International 6 २- सुत ठ० श्री ૧૫૭ For Private & Personal Use Only (*). www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy