________________
प्राचीनजैनलेखसंग्रहे तेजःपालसकलप्रजोपजीव्यस्य वस्तुपालस्य ।
सविधे विभाति सफलः(*) सरोवरस्येव सहकारः ॥ ६५ ॥ तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं ___ वापीकूपनिपानकाननसरःप्रासादसत्रादिका। धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धृता ___ तत्संख्यापि न बुध्यते यदि परंतद्वेदि (*)नी मेदिनी॥६६॥ शंभोः श्वासगतागतानि गणयेद् यः सन्मतिर्योऽथ वा
नेत्रोन्मीलनमीलनानि कलयेन्मार्कडनान्नो मुनेः। संख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनततिं सोप्युजिहीते यदि (*) ॥६७॥ सर्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकत्र्तमुपकर्तुंच जानीते यस्य संततिः ॥ ६८ ॥ आसीचंडपमंडितान्वयगुरुनोगेंद्रगच्छश्रिय
श्रूडारत्नमयत्नसिद्धमहिमा सरिर्महेंद्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति(*) [मूरिस्त तो-- . प्यानंदामरसूरियुग्मभुदयचन्द्रादीपाति ॥ ६९ ॥ श्रीजैनशासनवनीनवनीरवाहः
श्रीमांस्ततोऽप्यघहरो हरिभद्रमूरिः। विद्यामदोन्मदगदेवनवद्यवैद्यः
ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० ॥ गुरो स्त)(*)स्याशि]षां पात्रं मूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभावुधेः ॥ ७१ ॥ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता। तावद्वयमिदमुदियादुदयत्ययमवुदो यावत् ॥ ७२ ॥
૧૫૬
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org