SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः–६४ । मल्लदेवसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोयमह्नणा(*) - देविभूः सुकृतवेश्म पेथडः ॥ ५८ ॥ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ ॥ तेजःपालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । इम्य श्रीनेमीनाथस्य तेने तेनेदमर्बुदे (*) ॥ ६० ॥ तेजःपाल इति क्षितीं दुसचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभोमंदिरं । उच्चैमग्रतो जिन[व] वासद्विपंचाशतं तत्पार्श्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ ॥ श्रीमच्चंड (*) [प] संभवः [ सम] भवच्चंड प्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्लदेव सचिव श्रीवस्तुपालाह्वया स्तेजःपालसमन्विता जिनमतारामोन्नमन्नरिदाः ॥ ६२ ॥ श्रीमंत्री श्वरवस्तुपालतनयः श्रीजै ( * ) त्रसिंहाह्वय - स्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिषः । एतेषां दश मूर्त्तयः करिवधूस्कंधाधिरूढाश्चिरं राजते जिनदर्शनार्थमयतां दिनायकानामिव ॥ ६३ ॥ मूर्तीनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां तन्मूत्तर्विम(*) लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ||६४ || Jain Education International ૧૫૫ શ્ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy