________________
लेखाङ्कः–६४ ।
मल्लदेवसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोयमह्नणा(*) - देविभूः सुकृतवेश्म पेथडः ॥ ५८ ॥
अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ ॥ तेजःपालेन पुण्यार्थं तयोः पुत्रकलत्रयोः । इम्य श्रीनेमीनाथस्य तेने तेनेदमर्बुदे (*) ॥ ६० ॥ तेजःपाल इति क्षितीं दुसचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभोमंदिरं । उच्चैमग्रतो जिन[व] वासद्विपंचाशतं
तत्पार्श्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ ॥ श्रीमच्चंड (*) [प] संभवः [ सम] भवच्चंड प्रसादस्ततः
सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्लदेव सचिव श्रीवस्तुपालाह्वया
स्तेजःपालसमन्विता जिनमतारामोन्नमन्नरिदाः ॥ ६२ ॥ श्रीमंत्री श्वरवस्तुपालतनयः श्रीजै ( * ) त्रसिंहाह्वय - स्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिषः । एतेषां दश मूर्त्तयः करिवधूस्कंधाधिरूढाश्चिरं
राजते जिनदर्शनार्थमयतां दिनायकानामिव ॥ ६३ ॥ मूर्तीनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां
तन्मूत्तर्विम(*) लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ||६४ ||
Jain Education International
૧૫૫
શ્
For Private & Personal Use Only
www.jainelibrary.org