SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावती वास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वत्तानुरागादभूत् को नाप्तप्रमदो न दोलितशिरा नोद्भूतरोमा पुमान् ॥५०॥ अनुसृतसज्जनसरणिर्धरणिगनामा वभूव तत्तनयः। स्वप्रभुहृदये(*)गुणिना हारेणेव स्थितं येन ।। ५१ ॥ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना । दयिताऽभूदनयोः पुनरंग द्वेधा मनस्त्वेकं ॥ ५२ ॥ अनुपमदेवी देवी साक्षादाक्षायणीव शीलेन । तदुहिता सहिता श्रीतेजःपालेन(*) पत्याऽभूत् ॥ ५३॥ इयमनुपमदेवी दिव्यवृत्तप्रसून व्रततिरजनि तेजःपालमंत्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यदान प्रमुखगुणगणेदुद्योतिताशेषगोत्रा ॥ ५४ ॥ लावण्यसिंहस्तनयस्तयोरयं रयं जयन्नि(*)[द्रियदुष्टवाजिनां । लब्ध्वापि मीनध्वजमंगलं वयः प्रयाति धम्मैकविधायिनाऽध्वना ॥ ५५ ॥ श्रीतेजपालतनयस्य गुणानमुष्य श्रीलूणसिंहकृतिनः कति न स्तुवंति । श्रीबंधनोधुरतरैरपि यैः समंता दुद्दामता त्रिजगति क्रि(*,यते स्म कीर्तेः ॥ ५६ ॥ गुणधननिधानकलशः प्रकटोऽयमवेष्टितश्च खलसः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥ ५७॥ ૧૫૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy